SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १२४ ९ - यात्राविधान - पञ्चाशकम् गाथा-३१-३५ पञ्च महाकल्याणानि देवभवावतार - जन्म - दीक्षा - केवलज्ञानोत्पत्ति-निर्वाणाख्यानि, जिनानां सर्वेषां भवन्ति नियमेन नियोगेन भुवनाश्चर्यभूतानि सकललोकाद्भुतरूपाणि कल्याणफलानि च जीवानां सर्वेषामेवैकेन्द्रियपञ्चेन्द्रियतिर्यङ्मनुष्यदेवानां कल्याणप्रतिबद्धदिवससमयानामनादिभावेन सर्वावसर्पिण्यादिषु प्रतिनियतत्वाख्यानात् तेषु च तद्भावप्रवृत्तेः ॥३०॥ तान्येव निर्दिदिक्षुराह - गब्भे जम्मे य तहा, निक्खमणे चेव नाणनिव्वाणे । भुवणगुरूण जिणाणं, कल्लाणा होंति णायव्वा ॥४२५॥ ९/३१ गर्भेऽवतारसमये, जन्मनि च तथा निष्क्रमणे च चारित्रप्रतिपत्तौ ज्ञाने निर्वाणे भुवनगुरूणां जगत्पूज्यानां जनानां तीर्थकराणां कल्याणानि भवन्ति ज्ञातव्यानि ॥३१॥ तेसु य दिसु धन्ना, देविंदादी करिंति भत्तिनया । जिणजत्तादिविहाणा, कल्लाणं अप्पणो चेव ॥४२६॥ ९/३२ तेषु च दिनेषु धन्याः पुण्यभाजः, देवेन्द्रादयो देवासुराद्यधिपतयः कुर्वन्ति विदधति भक्तिनता भक्तिप्रह्वा जिनयात्रादिविधानाद् विधिना कल्याणं श्रेयोहेतुः आत्मनश्चैवास्माकं श्रेय इति मन्यमानाः [‘चैव 'शब्दस्य समुच्चयार्थत्वेन परेषां च - अटी. ] ॥३२॥ इय ते दिणा पसत्था, ता सेसेर्हि पि तेसु कायव्वं । जिणजत्तादि सहरिसं, ते य इमे वद्धमाणस्स ॥४२७॥९/३३ एतानि [इय' इत्यतो हेतोः पूर्वोक्तात्... अटी. ] कल्याणसम्बन्धीनि दिनानि प्रशस्तानि मङ्गल्यानि, तत्तस्मात् शेषैरपि मनुष्यैः तेषु दिनेषु कर्तव्यं जिनयात्रादि सहर्षं सप्रमोदं यथा भवति । तानि चेमानि कल्याणदिनानि वर्धमानस्य भगवतः ॥ ३३॥ आसाढसुद्धछट्ठी, चेत्ते तह सुद्धतेरसी चेव । मग्गसिरकिण्हदसमी, वइसाहे सुद्धदसमी य ॥४२८॥ ९/३४ कत्तियकिहे चरिमा, गब्भाइदिणा जहक्कमं एते । हत्थुत्तरजोएणं चउरो, तह सातिणा चरमो ॥४२९ ॥ ९ / ३५ जुम्म । आषाढ शुद्धषष्ठ्या आषाढशुक्लपक्षषष्ठीतिथिः, चैत्रे तथा शुद्धत्रयोदशी चैव मार्गशीर्ष कृष्णदशमी वैशाखे शुद्धदशमी च ॥३४॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy