________________
१२४
९ - यात्राविधान - पञ्चाशकम्
गाथा-३१-३५
पञ्च महाकल्याणानि देवभवावतार - जन्म - दीक्षा - केवलज्ञानोत्पत्ति-निर्वाणाख्यानि, जिनानां सर्वेषां भवन्ति नियमेन नियोगेन भुवनाश्चर्यभूतानि सकललोकाद्भुतरूपाणि कल्याणफलानि च जीवानां सर्वेषामेवैकेन्द्रियपञ्चेन्द्रियतिर्यङ्मनुष्यदेवानां कल्याणप्रतिबद्धदिवससमयानामनादिभावेन सर्वावसर्पिण्यादिषु प्रतिनियतत्वाख्यानात् तेषु च तद्भावप्रवृत्तेः ॥३०॥
तान्येव निर्दिदिक्षुराह -
गब्भे जम्मे य तहा, निक्खमणे चेव नाणनिव्वाणे ।
भुवणगुरूण जिणाणं, कल्लाणा होंति णायव्वा ॥४२५॥ ९/३१
गर्भेऽवतारसमये, जन्मनि च तथा निष्क्रमणे च चारित्रप्रतिपत्तौ ज्ञाने निर्वाणे भुवनगुरूणां जगत्पूज्यानां जनानां तीर्थकराणां कल्याणानि भवन्ति ज्ञातव्यानि ॥३१॥
तेसु य दिसु धन्ना, देविंदादी करिंति भत्तिनया । जिणजत्तादिविहाणा, कल्लाणं अप्पणो चेव ॥४२६॥ ९/३२
तेषु च दिनेषु धन्याः पुण्यभाजः, देवेन्द्रादयो देवासुराद्यधिपतयः कुर्वन्ति विदधति भक्तिनता भक्तिप्रह्वा जिनयात्रादिविधानाद् विधिना कल्याणं श्रेयोहेतुः आत्मनश्चैवास्माकं श्रेय इति मन्यमानाः [‘चैव 'शब्दस्य समुच्चयार्थत्वेन परेषां च - अटी. ] ॥३२॥
इय ते दिणा पसत्था, ता सेसेर्हि पि तेसु कायव्वं । जिणजत्तादि सहरिसं, ते य इमे वद्धमाणस्स ॥४२७॥९/३३
एतानि [इय' इत्यतो हेतोः पूर्वोक्तात्... अटी. ] कल्याणसम्बन्धीनि दिनानि प्रशस्तानि मङ्गल्यानि, तत्तस्मात् शेषैरपि मनुष्यैः तेषु दिनेषु कर्तव्यं जिनयात्रादि सहर्षं सप्रमोदं यथा भवति । तानि चेमानि कल्याणदिनानि वर्धमानस्य भगवतः ॥ ३३॥
आसाढसुद्धछट्ठी, चेत्ते तह सुद्धतेरसी चेव ।
मग्गसिरकिण्हदसमी, वइसाहे सुद्धदसमी य ॥४२८॥ ९/३४
कत्तियकिहे चरिमा, गब्भाइदिणा जहक्कमं एते ।
हत्थुत्तरजोएणं चउरो, तह सातिणा चरमो ॥४२९ ॥ ९ / ३५ जुम्म ।
आषाढ शुद्धषष्ठ्या आषाढशुक्लपक्षषष्ठीतिथिः, चैत्रे तथा शुद्धत्रयोदशी चैव मार्गशीर्ष कृष्णदशमी वैशाखे शुद्धदशमी च ॥३४॥