SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ गाथा - १७-२१ ९-यात्राविधान-पञ्चाशकम् उक्तिभिश्च भणितिभिश्च । भावसाराभिः भावगर्भाभिः - पाठोऽयं अटीतः ॥] ॥१६॥ [ अनुशासन अटी. ] विधिमेवाह सामण्णे मणुयत्ते, धम्माउ णरीसरत्तणं णेयं । इय मुणिऊणं सुंदर !, जत्तो एयम्मि कायव्व ॥४११॥ ९/१७ सामान्य साधारणे मनुजत्वेऽन्यमनुष्यैः धर्मान्नरेश्वरत्वं प्रभुत्वं ज्ञेयम् । इत्येवं मत्वा सुन्दरः प्रधान यत्न एतस्मिन् धर्मे कर्तव्यो विधेयः ॥१७॥ किमिति यत्नः कर्तव्य इत्याह - इड्डीण मूलमेसो, सव्वासिं जणमणोहराणं ति । एसो य जाणवत्तं, णेओ संसारजलहिम्मि ॥ ४१२ ॥ ९/१८ 11 ऋद्धिमूलमभ्युदयानामकारणम् एष धर्मः सर्वासां जनमनोहराणामिति लोकमनोहारिणीणामेव एष च धर्मो यानपात्र सन्तरणोपायरूपं ज्ञेयः संसारजलधौ तदुत्तितीर्षूणाम् ॥१८॥ १२१ एष धर्मः कथं भवतीत्याह - जाय य सुहो एसो उचियत्थापायणेण सव्वस्स । जत्ताएँ वीयरागाण विसयसारत्तओ पवरो ॥४१३॥ ९/१९ 1 जायते च सम्पद्यते च शुभः शुभनिमित्तत्वाद् एष धर्मः । उचितार्थापादनेन सर्वस्य योग्यप्रयोजनसम्पादनेन यात्रयोत्सवेन वीतरागाणा भगवतां विषयसारत्वतो वीतरागा एव विषयस्तद्यात्रास्तत्प्रधानत्वतो विषयमाहात्म्यात् प्रवरो धर्मः ॥१९॥ एतीऍ सव्वसत्ता, सुहिया खु अहेसि तंमि कालंमि । एहि पि आमघाण कुणसु तं चेव एतेसिं ॥४१४ ॥ ९/२० एतया यात्रया सर्वसत्त्वाः सर्वप्राणिनः सुखिताः सुखिन एवाभूवन् संवृत्ताः तस्मिन् काले भगवद्विहारसमये, इदानीमपि साम्प्रतमपि अमाघातेन अवधेन कुरु सम्पादय । तदेव सुखितत्त्वमेतेषां सर्वसत्त्वानां प्राक्प्रस्तुतानाम् ॥२०॥ यदा तु प्रावचनिकस्तथाविधाचार्यो न सन्निहितस्तदा को विधिरित्याह तम्मि असंते राया, दट्ठव्वो सावगेहि वि कमेणं । कारेयव्वो य तहा, दाणेण वि आमघाउ ति ॥ ४१५ ॥ ९ / २१
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy