SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ गाथा-९-१२ ९-यात्राविधान-पञ्चाशकम् ११९ देवेन्द्रोदाहरणेन । यथा भगवतामर्हतां जन्म-निष्क्रमण-केवलज्ञानोत्पत्त्यादिषु सुरेन्द्रः सर्वविभूत्या सर्वादरेण च शरीरसत्कारं विधत्ते तद्वदन्यैरपि विधेयः ।।८।। शरीरसत्कारः उक्तः । साम्प्रतं गीतवादितमाह - उचियमिह गीयवाइयमुचियाण वयाइएहिं जं रम्मं । जिणगुणविसयं सद्धम्मबुद्धिजणगं अणुवहासं ॥४०३॥ ९/९ उचितं योग्यमिह यात्रायां गीतवादितं गेयवाद्यम् उचितानां स्वभूमिकापेक्षया । वयआदिकैर्वयःप्रभृतिभिर्वयो-वैचक्षण्य-रूप-सौभाग्यौदार्यैश्वर्यादिभिर्भावैः यद् रम्यं रमणीयं जिनगुणविषयं क्षान्त्यादिगुणगोचरं सद्धर्मबुद्धिजनकं सुन्दरधर्ममतिकारणम्, अनुपहासमविद्यमानोपहासम्, न हास्यप्रायमित्यर्थः ॥९॥ स्तुतिस्तोत्रप्रतिपादनायाह - थुइथोत्ता पुण उचिया, गंभीरपयत्थविरइया जे उ। संवेगवुड्डिजणगा, समा य पाएण सव्वेसि ॥४०४॥ ९/१० स्तुति-स्तोत्राणि पुनरूचितानि योग्यानि यात्रायां गम्भीरैः सूक्ष्मबुद्धिगम्यैः साभिप्रायत्वात् पदैः शब्दैः अर्थश्च तद्वाच्यैः विरचितानि कृतानुपूर्वीनिवेशानि गम्भीरपदार्थविरचितान्येव यानि तु तुशब्दस्य भिन्नक्रमस्यावधारणार्थत्वात् । संवेगवृद्धिजनकानि मोक्षाभिलाषातिशयजनकानि । समानि च पाठस्वरादिभिः। प्रायेण बाहुल्येन सर्वेषां स्तोतॄणाम् ॥१०॥ साम्प्रतं प्रेक्षणायाह - पेच्छणगा वि नडादी, धम्मियनाडयजुया इहं उचिया । पत्थावो पुण णेओ, इमेसिमारंभमादीओ ॥४०५॥ ९/११ प्रेक्षणकान्यपि प्रेक्षणकमार्गाभिहितानि । नटादीनि लोकप्रसिद्धानि। धार्मिकनाटकयुक्तानि जिनजन्मातिशयप्रभृतिनाटकसमन्वितानि इह यात्रायाम् उचितानि योग्यानि यत्र तेषां सम्भवोऽस्ति। प्रस्तावः पुनज्ञेोऽधिकारः पुनर्विज्ञेयः, एषां प्रेक्षणकानां आरम्भादिको यात्रारम्भमध्यप्रकर्षरूपः ॥११॥ दानादियात्राविधानमुक्तम्, तत्र सर्वस्यामेव यात्रायां दानं विधेयमिह पुनर्विशेषार्थमाह - आरंभे च्चिय दाणं, दीणादीण मणतुट्ठिजणणत्थं । रण्णाऽमाघायकारणमणहं गुरुणा ससत्तीए ॥४०६॥ ९/१२
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy