SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ४२२] [विवेकमञ्जरी ततोऽभिगृह्येति नगस्य कस्यचिद् गुहागृहे सिंहवधूरिवास्थित । अर्चामियं शान्तिजिनस्य मृण्मयीं कृत्वार्चयन्ती गलितैः स्वयं सुमैः ॥३७॥ इयं चतुर्थादितपांसि तन्वती सतीवरेण्या विततान पारणम् । शुकादिनिष्कोषितबीजसंपुटैर्वनस्पतीनां पतितैः स्वयं फलैः ॥३८॥ इतश्च तां सार्थपतिः समन्ततोऽन्विष्यन् वसन्तोऽनुपदं समागतः । दृष्ट्वार्चयन्तीं जिनमानमद् मुदाऽपृच्छच्च हे अम्ब ! क एष देवता ? ॥३९॥ "विदर्भजाऽस्मै निजगाद षोडशः श्रीशान्तिनामैष जिनोऽर्च्यते मया । समस्तदुःखार्णवपारगामिनी यदर्चनेच्छापि सुदुर्लभाऽङ्गिनाम् ॥४०॥ श्रुताधिदेव्यामिव धर्ममार्हतं ततो दिशन्त्यामिह तस्य बोधये । उपेत्य साश्चर्यमुपान्तवाससिनस्तपस्विनोऽपि न्यषदन् मृगा इव ॥४१॥ इमां गुरुकृत्य तपस्विभिः समं सुश्रावकोऽभूदथ सार्थपार्थिवः । समाख्यया तत्र च तापसादियुक्पुरं तदाख्यास्थितये चकार सः ॥४२॥ तदन्तरं तेन च भीमनन्दिनीनिदेशतः । शान्तिजिनेन्द्रमन्दिरम् । अकारि यत्केतुमिषादलम्बयत् प्रमाणपत्रं कुलपर्वतेष्वपि ॥४३॥ दृष्ट्वा सुरानापततोऽन्यदा नगे समं समस्तैर्नलकान्तया तया । अयायि तत्रैक्षि च सिंहकेशरी तदात्वमुन्मीलितकेवलो मुनिः ॥४४|| प्रणम्यं तं केवलिनं सुरार्चितं पुरोऽस्य देवी निषसाद सादरम् । तदाप्युपेतो मुनिरप्युपाविशत् कश्चित् परीवारयुतः परीय तम् ॥४५॥ केवल्यथो निर्मितधर्मदेशनोऽभ्यधाद् व्रतीयतमिमं तपस्विनम् । भोः ! कूबरोऽस्या: सुदृशोऽस्ति देवरस्तस्याङ्गजोऽहं किल सिंहकेशरी ॥४६॥ सङ्गापुरीन्द्रस्य विवाह्य नन्दनीं मया निवृत्तेन निजायुरध्वनि । पृष्टो यशोभद्रगुरुर्यवेदयद् दिनानि पञ्चैव तवायुरित्ययम् ॥४७॥ ततो निशम्येति विरागवानहं व्रतं गृहीत्वाऽकरवं तपस्तथा। यथोद्ययौ केवलमद्य मे शिवं व्रतं तु ते सूरिरयं प्रदास्यति ॥४८॥ 25
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy