SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ४२०] [ विवेकमञ्जरी तदर्थतः स्वप्ननिवेदितागदतः सुदुर्लभो वल्लभसङ्गमो मम । इति प्रधार्य प्ररुदत्यगानपि व्यरोदयद् वज्रहृदोऽप्यदारयत् ॥१३॥ धिगत्र मामाश्रितवत्सलोऽपि यां मुमोच तादृग् दयितो दयानिधिः । मनस्विनं नेनुममुं पितुर्गृहे कदाग्रहं ह्यो मम तं च धिगं हा ! ||१४|| अगन्तुकामः श्वशुरस्य मन्दिरे ममाग्रहं मानधनोऽवधार्य सः । मुमोच मां प्राणसमामपि त्यजन्त्यसृन् न मानं हि मनस्विनः क्वचित् ॥१५॥ हहा महासत्त्व ! महामते ! महायशोनिधे ! कान्त ! महाक्षमाम्बुधे ! स्वदासिकायाः कथमेक एव वा जन्मापराधोऽयमसह्यत त्वया ? ॥१६॥ कदाप्यभूवं हृदयेश ! दूरतः सितासितादेशगिरामहं तव । यदुज्झिता भाद्रपदस्य गोमयं यथा निषिद्धा न कदाग्रहीत् ततः ? ॥१७॥ मयाऽथवा ज्ञातमिदं भवान् व्यधाद् ममान्यथा न क्वचनापि भाषितम् । ततोऽहमस्मि त्वयकोज्झितेह वाऽवमाननातो न कृता विमानिता ॥१८॥ ममेदृशी दैव ! कथं कदाग्रहे कृता नलस्येव दुरोदरे मतिः ? | विलापिनीति प्रसभं पपात सा वियुक्तवृक्षा लतिकेव मूच्छिता ॥१९॥ अथोज्झिता शङ्कितयेव मूर्च्छया प्रयाहि मा नायक नायकेतिवाक् । वियोगवैक्लव्यवती रुरोद साऽनुरोदयन्ती वनदेवता अपि ॥२०॥ नलप्रियाया अनलस्य मित्रमप्युदस्य वासः कृपयेव मारुतः । अदीदृशत् तां सुदृशोऽक्षरावली विलोक्य सापि प्रियवद् दधे हृदि ||२१|| अचिन्तयञ्च प्रमदादसावहो ! विद्येऽहमद्यापि नलस्य चेतसि । यदादिशद् मे पितृवेश्मवर्तनीमिमैर्निजासृग्लिखितैरिहाक्षरैः ॥२२॥ सह प्रियेणापि यियासितं पितुर्गृहं प्रयास्यामि विशेषतोऽधुना । कुलाङ्गनानां हि शिवाय पालितं भवेदिहामुत्र च भर्तृशासनम् ॥२३॥ इयं विचिन्त्येति वटाध्वनाऽचलद् निजांड्रिवीङ्खाध्वनितेऽपि बिभ्यती । भुवः सपत्न्या अपि सूनुषु स्थितिं वितन्वती स्निग्धतरेषु शाखिषु ||२४||
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy