________________
5
10
15
20
25
४१८]
[ विवेकमञ्जरी
कुतस्तव कलाभ्यासः कस्त्वं वससि कुत्र च । पृष्टो राज्ञेति हृष्टेन नलभूपतिरभ्यधात् ॥६९॥ सूपकारो नलस्याहं प्रियो हुण्डिकसञ्ज्ञकः । [शिक्षितास्तत्समीपे च कलाः कतिपया मया ॥ ७०॥ नलो भ्रात्रा कूबरेण जितो द्यूतेऽखिलां महिम् । दवदन्तीमुपादाय प्रपेदेऽरण्यवासिताम् ॥७१॥ सभार्यः स मृतस्तत्र ततोऽहं त्वामुपागमम् । मायाविनमपात्रज्ञं श्रितोऽस्मि न तु कूबरम् ॥७२॥] इति श्रुत्वा नलक्ष्मापवार्तामार्त्तारवोऽरुदत् । दधिपर्णेऽशुकच्छन्नवदनः सपरिच्छदः ॥७३॥ कृत्वा नलस्य पर्यन्तकृत्यानि कृतिनां वरः । अधारयच्चिरं चित्ते दधिपर्णनृपः शुचम् ॥७४॥ रसवत्या नलः सूर्यपाकया नृपमन्यदा । अप्रीणयद् यथायुक्तरसप्रसरपुष्टया ॥७५॥ अथ वासांसि रत्नानि तस्मै भूरिणी भूपतिः । ग्रामपञ्चशतीं टङ्कलक्षं च नृपतिर्ददौ ॥७६॥ राज्यं ययौ नलस्यापि ग्रामैर्नाम करोमि किम् ? । तं कुब्जमिति जल्पन्तं प्रीतः प्राह पुनर्नृपः ||७७|| प्रीतोऽस्मि तव सत्त्वेन सत्त्वाधिकशिरोमणे ! | याच्यतां रुचितं किञ्चिदित्युक्तेऽभिदधे नलः ॥७८॥ मृगव्यमदिराद्यूतव्यसनानि तव सीमनि । यावज्जीवं निषेध्यानि, श्रुत्वेदं तद् व्यधाद् नृपः ॥७९॥ दधिपर्णमहाभुजाः नलः कृतसौहार्दसुशीतलो बहिः । चिरमस्थित भीमनन्दिनीविरहर्त्तिज्वलितोऽन्तरा पुनः ||८०|| ॥ इति दमयन्तीललितनाम्नि महाकाव्ये द्वितीयः सर्गः ॥