SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ [४१५ गुणानुमोदनाद्वारे दवदन्तीकथा] उपकारं करिष्यामि महान्तं ते महीपते ! । मूर्तादिव यमक्रोधादग्नेस्तत् कर्ष कर्ष माम् ॥३३॥ इत्याकर्ण्य विलोक्यानाथ पटप्रान्तं नृपोऽक्षिपत् । सर्प तदग्रमारूढे क्षणेन पुनराकृषत् ॥३४॥ अथ निःसृत एवास्य भुजाग्रं भुजगोऽदशत् । तदात्वमेव कुब्जत्वमाससाद ततो नलः ॥३५॥ दृष्ट्वाऽथ भूपः स्वं रूपं दध्यौ दृष्टं मया रयात् । धिग् देवीत्यागपापद्रुफलोत्पत्तिप्रसूनकम् ॥३६॥ अधुना वनमायान्त्या देव्या यादृक् कृतो मया । उपकारोऽमुना तादृग् दवाकृष्टेन मे कृतः ॥३७|| "सवैलक्ष्यं हसन्नाह सरीसृपमथो नृपः । उपकारस्त्वयाऽकारि स्वस्ति ते गम्यतामिति ॥३८॥ अथ कोऽप्यग्रतो भूत्वा प्रीतः प्राह नरो नृपम् । वत्स ! जानीहि मां देवीभूतं पितरमात्मनः ॥३९॥ भास्वन्तं दुर्दिनेऽपि त्वां तेजसा मा स्म शत्रवः । जानन्तु हन्त तेन त्वं मया नीतोऽसि कुब्जताम् ॥४०॥ करण्डकं च बिल्वं चादत्स्वैतत् प्रयतोऽशुके । कुण्डले परिधाय त्वं निजं रूपमिवाप्स्यसि" ॥४१॥ इत्थं समर्पयन्नेव देवः प्राह पुनः सुतम् । क्व भवन्तं विमुञ्चामि पादचारो हि दुःखदः ॥४२॥ सुंसुमारपुरे मुञ्च नलेनेत्थमथोदिते । देवः क्वचिद् ययौ स्वं च तत्रापश्यदसौ नृपः ॥४३॥ अकस्माद् विस्मयस्मेरस्तत् पश्यन् पुरतः पुरम् । यावच्चलति सोऽश्रौषीत् तावत् कलकलं पुरः ॥४४॥ .
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy