SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे दवदन्तीकथा ] बाष्पोर्मिरुद्धदृग्वर्त्मा शुचा गलितचेतनः । वसनाय करं व्योम्नि न्ययुक्त व्याकुलो नलः ॥९॥ तस्य ध्यात्वा क्षणेनाक्ष्णी परिमार्ज्येकपाणिना । चेलं चिकर्त्तिषोः कम्पाद् निपपात क्षुरी करात् ॥१०॥ पुनः कृपाणिकां पाणौ गृहीत्वा दुर्मनायितः । मन्दस्वरं जगौ दुःखोत्सेधरुद्धगलो नलः ॥११॥ दमयन्त्या वनत्यागे स्वपत्न्या मत्करग्रहात् । अपि निस्त्रिंशपुत्रीयं पपात भुवि धिग् नलम् ॥१२॥ धाराधिरूढविज्ञाने ! सद्वंशे ! स्निग्धतानिधे ! । निष्कृपस्य कुकार्येऽपि कृपाणि ! कुरु मे कृपाम् ॥१३॥ इत्युक्तवा क्षणमुद्धृत्य धैर्यं वैक्लव्यतो नलः । चकर्त्त चीवरं प्रेमबन्धनेन समं तदा ॥ १४ ॥ अथ देव्या मुखाम्भोजमालोकयितुमुन्मनाः । ममार्ज पाणिना भालमुन्मीलत्तिलकप्रभम् ॥१५॥ अथाध्यायद् नलो मुग्धामुखस्याहो महो महान् । येन जागर्त्ति शेते वा नेति निश्चिनुते मतिः ॥ १६॥ “उवाच देवि ! त्वद्वक्त्रालोके भाग्यं न मे दृशो: । न च त्वत्परिचर्यायां योग्यतापि हतात्मनः ||१७|| प्रियाननोपरिन्यस्तदृष्टिरेवं वदन् नलः । दधौ हस्तेन बाष्पाम्भस्तत्प्रबोधभयाद् मुहुः || १८|| अकृपः सकृपे ! गोत्रकलङ्कः कुलदीपिके ! दुराचारः सदाचारे ! कृर्वे नतिमपश्चिमाम् ॥१९॥ देवि ! त्वच्चरितेनेन्दुरकलङ्कः किलाभवत् । अन्ववायगुरुः किन्तु मद्वृत्तेन कलङ्कितः ||२०|| [ ४१३ 5 10 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy