SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे दवदन्तीकथा] [४११ कालेन साक्षादिव कूबरेण वसूनि सर्वाण्यपनीय मुक्तः । नलोऽथ शीतांशुरिवैक एव क्रन्दत्सु पक्षिष्विव नागरेषु ॥६२॥ देशान्तरं याति नलेऽथ भैमी छायामिवास्यानुपदं प्रयान्ती । नलानुजः प्राह मृगाक्षि ! मा गा नलेन यस्मादसि हारिता त्वम् ॥६३।। वदन्निदं सोऽभिदधे प्रधानैः किं कूबर ! क्रूरमते ! करोषि । यद् भ्रातृजाया जननीव मान्याऽस्याः शापतो वा भवितासि भस्म ॥६४|| तैरेवमुक्तः स जवेन भैमी रथे निवेश्यानुनलं न्ययुङ्क्त । नलोऽप्यथ त्यक्तरथः सभार्यश्चचाल पादैः पृथिवीं पुनानः ॥६५॥ हा हा हताः स्मो हतवेधसेति विलापिनीनां परितः प्रजानाम् । बाष्पाम्बुभिस्तन्निगमस्तदानीमाजानुजम्बालसमाकुलोऽभूत् ॥६६॥ 10 पुरोपकण्ठेऽथ नलानुयातानमात्यपौरप्रभृतीन् निवर्त्य । कुती पुरस्कृत्य च सत्यमेव भैम्याऽनुयातोऽभि वनं प्रतस्थे ॥६७॥ मार्गः सदर्भो मसृणं प्रयाहि धर्मः कठोरश्च शिरः पिधेहि । भैमीति साश्रुः पथिकाङ्गनाभिः सा शिक्षिता वर्मनि वीक्षिता च ॥६८॥ अशिश्वयत् पद्ममपीप्यदम्भो व्यशिश्रमत् प्रीतिकलो नलोऽपि । 15 दत्त्वा च बाहां दत मन्दमन्दमचीचलच्चञ्चललोचनां ताम् ॥६९॥ उपेयतुस्तावटवीमथैकामेकान्तभीमा तरुमालिकाभिः । आगोत्रजन्माविदितेन्दुसूर्यः पातालवासीव जनो यदीयः ॥७०॥ विनीतवाक् तत्र विदर्भपुत्री नलं निपत्य क्रमयोरवादीत् । प्रसीद संपादय नाथ ! पादन्यासेन मत्तातपुरं पवित्रम् ॥७१।। नलोऽथ तामाह यदात्थ देवि ! करिष्यते श्वस्तनवासरे तत् । सापि प्रियेण प्रतिपन्नमेतद् निशम्य सम्यग् हृदि पिप्रिये च ॥७२॥ इहान्तरे न्यस्तसमस्तवैभवो नवोदितो राजनि सज्जलाञ्छने । नलो यथा भीमभुवा दिनश्रिया श्रितोऽभि देशान्तरमंशुमानगात् ॥७३॥ 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy