________________
5
.
गुणानुमोदनाद्वारे दवदन्तीकथा]
[४०९ जानूपवर्ती प्रबलो नलोऽयं श्रीदक्षिणो बाहुरिवास्य सूनुः । अयं च वामो द्विषतां द्वितीयोऽप्यक्रूरधीः कूबरनामधेयः ॥३८॥ तदेतयोः कामवतंसयोर्वा चन्द्रार्कयोर्वाहरिचक्रिणोर्वा । वुवूर्षसे यं वरवणिनि ! त्वं तत्कण्ठपीठे वरदाम धेहि ॥३९॥ नलस्य भैमी गलकन्दलेऽथ न्यास्थत् प्रमोदाद् वरदाम सद्यः । अग्रे गुरुणां त्रपया स्वबाहुगाढोपगृहप्रतिहस्तकोहम् ॥४०॥ तदा व्यजृम्भन्त च साधु साधु वृतं विदर्भाङ्गभुवेति वाचः । बद्धक्रुधोऽपि क्षितिपा नलेऽन्येशाम्यंश्च तस्याः सुकृतप्रभावात् ॥४१॥ अथाशु भीमेन महीभुजस्ते सम्मान्य सम्मान्य महोपदाभिः । निजार्थसंसिद्धिमता विसृष्टाः स्वमण्डलाद् मन्त्रविदेव चेटाः ॥४२॥ 10 ततः शुभेऽह्नि स्मरमीशदग्धमुज्जीवयन्तीषु वधूषु गीत्या । कलृप्तातिदृप्तोत्सवतः स्वपुत्रीमुद्वाहयामास नलेन भीमः ॥४३।। नलाय तेजोविजितानलाय भीमः स्वपुत्रीकरमोचनेऽथ । ददौ सदौचित्यविदेष हस्तिहयादिहेमादिकमात्मशक्त्या ॥४४॥ तौ कङ्कणोद्भासिकरौ कुलार्यागीतौ गृहे चैत्यमवन्दिषाताम् । ततश्च भीमो निषधश्च भूपौ तत्कङ्कणोच्छोटनमाचरेताम् ॥४५॥ अथ प्रयान्तं निषधं सपुत्रमपि स्वदेशाय विदर्भराजः । अनुप्रयातो विधिवद् निवृत्स्यन् कृतप्रणामामशिषत् स्वपुत्रीम् ॥४६।। वत्सेऽनुशास्तिस्त्वयि पूष्णि दीपस्तथापि मोहात् कियदादिशामि । त्याक्षीनलं मा व्यसेनऽपि यस्मात् "कुलाङ्गनानां पतिरेव देवः" ॥४७।। 20 88 भीमेऽनुशास्येति सुतां निवृत्तेऽधिरोप्य तामात्मरथं नलोऽपि ।
चचाल सेनाश्वखुरक्षतक्ष्मारजोभिराशास्तिरयन् दशापि ॥४८॥ ततः स्वपुर्यां निषधाधिपस्य यातोऽन्तराऽस्तं तरणिः प्रपेदे । ब्रह्माण्डभाण्डं परितोऽप्यपूरि नीलीरसेनेव च तामसेन ॥४९।।
15