SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ४०२] [विवेकमञ्जरी प्राचीमुखी प्रयान्ती सा गङ्गेवाङ्गवती सती । मध्याह्ने क्षीरनीरेशमिवैकं प्राप्य पल्वलम् ॥४९॥ प्रक्षाल्य मुखहस्तांहिं तत्र स्मृत्वा जिनक मान् । व्यधाद् वनफलैः प्राणवृत्तिं स्वापतितैः स्वयम् ॥५०॥ प्रत्याख्यायाथ सागारं लतागारगता क्वचित् । एषा मदनरेखाध्वखिन्ना शयनमातनोत् ॥५१॥ अस्तं गते विभाकान्ते निशाध्वान्तेऽथं माद्यति । सिंहशार्दूलबूत्कारैर्निद्राऽस्या द्रागपासरत् ॥५२॥ ततो भिया नमस्काराञ्जपन्ती सा निशान्तरे । असूत मूर्तिमत्पुण्यमिव लोकस्तुतं सुतम् ।।५३॥ प्रातः कम्बलरत्नेन वेष्टयित्वा तमर्भकम् । कण्ठेऽस्य मुद्रिकां यौगबाहवीमवलम्ब्य च ॥५४॥ सरो मदनरेखाऽगात् क्षालयित्वात्र वाससी । स्नातुं विवेश तोयान्तस्तोयदेवीव सा तदा ॥५५।। युग्मम् ॥ . ततो जलगजेनासौ लीलयोत्क्षिप्य शुण्डया । क्षिप्त्वा नभस्यरुन्धत्या द्वैराज्यं विदधे क्षणम् ॥५६। याता नन्दीश्वरं विद्याभृता केनापि सा दिवः । पतन्ती चातकेनेव तोयधारा प्रतीषिता ॥५७॥ क्रन्दन्ती करुणं तेन नीता वैताढ्यपर्वते । सोपरोधममुं दीना सा जगाद सगद्गदम् ॥५८॥ अद्याहं भो महासत्त्व ! प्रसूता निशि कानने । सुतं लतागृहे मुक्त्वा हताशाऽगां सरोवरे ॥५९॥ ततो जलगजेनाहमक्षेप्सि नभसि क्षणात् । निपतन्ती ततो दैवादासादयिषि च त्वया ॥६०॥ 15
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy