SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ३९८] [विवेकमञ्जरी 10 अथ मदनरेखा यथा - $$ अस्त्यवन्तिषु विख्यातं सुदर्शनपुरं पुरम् । यत्र देव्या न भारत्या कमला कलहायते ॥१॥ अपनीतद्विषच्चूडाणिर्मणिरथो नृपः । - तत्रासीद् यदसिव्योम्नि विललास यशःशशी ॥२॥ बभूव युवराजोऽस्य तापबाहुबलोत्कटः । युगबाहुरिति ख्यातः क्षात्रतेज इवाङ्गयुक् ॥३॥ तस्यासीज्जिनधर्मैकरतानेकनगुणान्विता । प्रिया मदनरेखेति रूपरेखावती सती ॥४॥ मम देवेन पत्यापि स्वरूपेण जितः स्मरः । इतीव सापि तत्कान्तमजैषीद् वीरवासिता ॥५॥ तयोश्चन्द्रयशाः कीर्त्या तारकेशविजित्वरः । सुतोऽभूच्छक्तिदुर्वार: कुमारः शिवयोरिव ॥६॥ कदाचिदेतां श्वेतांशुमुखीं वातायनस्थिताम् । दृष्ट्वा मणिरथश्चके कामकेलिमनोरथम् ॥७॥ ततोऽस्यै गन्धमाल्यादि प्रेषयामास भूपतिः । निर्विकारा तु सा सर्वमग्रहीज्जयेष्ठभक्तितः ॥८॥ ततो मानितमात्मानं मन्यमानं स दुर्मतिः । दूतीमुखेन तां रन्तुमर्थयामास पार्थिवः ॥९॥ सापि दूतीमुखेनैवं पार्थिवाय व्यजिज्ञपत् । युज्यते नेदृशं वक्तुमपि देव ! भवादृशाम् ॥१०॥ कुललज्जा न चेल्लोकलज्जा च तव भूपते ! । वदन्नेवं कथं नैव स्वबन्धोरपि लज्जसे ? ॥११॥ श्रुत्वेति भूपतिश्चित्ते चिन्तयामासिवानिति । इयं मय्यनुरक्तैव ध्वनितार्थं वदत्यदः ॥१२॥ 15 20 25
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy