SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे राजीमतीकथा] [३९७ "स्कन्देयुर्वलितं ज्योतिधूमकेतुदुरासदम् । नेच्छन्ति वान्तमापातुं कुले जाता अगन्धने ॥१६॥ धिगस्तु ते यश:काम्या यस्त्वं जीवितकारणात् । वान्तमिच्छस्यहो ! पातुं भविताऽन्तेऽपि ते मृतिः ॥१७॥ अहं च भोजराजस्य त्वं चास्यन्धकवृष्णजः । मा कुले गन्धने भूत्वाऽसंयम निभृतश्चर ॥९८॥ यदि त्वं कुरुषे भावं या या द्रक्ष्यसि नायिकाः । वात्याधूतो हठ इवानियतात्मा भविष्यति ॥१९॥ तस्याः स वचनं श्रुत्वा संयत्याश्च सुभाषितम् । अङ्कशेन यथा नागो धर्मं संप्रतिपन्नवान्" ॥१०॥ नेमि विजेतुमसृजद् महनो महास्त्रं राजीमतीमयमनेन तु नायकेन । तेनैव सैष रथनेमिरथाधिरूढो जिग्येतरां विहितमोक्षगुणोदयेन ॥१०१॥ 10 ॥ इति राजीमतीकथा ॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy