________________
गुणानुमोदनाद्वारे राजीमतीकथा]
[३९७ "स्कन्देयुर्वलितं ज्योतिधूमकेतुदुरासदम् ।
नेच्छन्ति वान्तमापातुं कुले जाता अगन्धने ॥१६॥ धिगस्तु ते यश:काम्या यस्त्वं जीवितकारणात् । वान्तमिच्छस्यहो ! पातुं भविताऽन्तेऽपि ते मृतिः ॥१७॥ अहं च भोजराजस्य त्वं चास्यन्धकवृष्णजः । मा कुले गन्धने भूत्वाऽसंयम निभृतश्चर ॥९८॥ यदि त्वं कुरुषे भावं या या द्रक्ष्यसि नायिकाः । वात्याधूतो हठ इवानियतात्मा भविष्यति ॥१९॥ तस्याः स वचनं श्रुत्वा संयत्याश्च सुभाषितम् । अङ्कशेन यथा नागो धर्मं संप्रतिपन्नवान्" ॥१०॥ नेमि विजेतुमसृजद् महनो महास्त्रं राजीमतीमयमनेन तु नायकेन । तेनैव सैष रथनेमिरथाधिरूढो जिग्येतरां विहितमोक्षगुणोदयेन ॥१०१॥
10
॥ इति राजीमतीकथा ॥