________________
३९६]
[विवेकमञ्जरी
10
तदेनं स्नेहलं स्नेहोपायेनैव प्रबोधये । निमित्तीकृत्य मां मज्जत्वसौ मा भवसागरे" ||८४|| ध्यात्वेति सा पयः पीत्वा वामयित्वौषधाच्च तत् । ... ददौ प्रातरुपेताय स्थालस्थं रथनेमये ॥८५॥ सोऽब्रवीद् किमिदं मुग्धे ! वान्तं पायसेऽद्य माम् । वस्तुना रुचिरेणापि किमुच्छिष्टेन धीमताम् ? ॥८६॥ सोचे यद्यपि वेत्सीदं त्वममुग्ध ! महामते ! । वान्तां श्रीनेमिना तद् मां परिणेतुं किमिच्छसि ? ॥८७॥ रथनेमिः पतित्वाथ तत्पदोरिदमभ्यधात् । त्वयाहं बोधितो मुह्यन् साधु साधु महासति ! ॥८८।। अथैतौ शुद्धसंवेगौ जाते केवलिनि प्रभौ । आददातेऽस्य पादान्ते दान्तेन मनसा व्रतम् ॥८९॥ रथनेमिरथान्येधुरध्यास्ताध्यात्मलालसः । गुहां काञ्चिदिहागाच्च वृष्टिदूनोग्रसेनजा ॥१०॥ रथनेमिमजानन्ती तमस्तोमतिरोहितम् । उद्वापयितुमत्रासौ वस्त्राण्यूाप्यमुञ्चत ॥११॥ कामस्येव विकोशासिलतामालोक्य तां मुनिः । गतधैर्यः पुरोभूय स्खलद्वागिदमभ्यधात् ॥९२॥ पुरापि प्रार्थितासि त्वमद्य मे कुरु वाञ्छितम् । . सर्वेषामर्थिनामर्थं पूरयेत् कल्पवल्ल्यपि ॥९३।। रथनेमिमथो मत्वा लज्जित्वा भोजनन्दनी। संवृताङ्गी जवाद् बोधभङ्गीभिस्तमबोधयत् ॥९४॥ स्वदृशा दूषितः पूर्वं धृतो योऽर्थस्त्वयोदरे । अद्यापि तदजीर्णस्य क्षारोद्गाराः स्फुरन्त्यमी ॥१५॥
15