________________
३९४]
[विवेकमञ्जरी
-
10
"ततोऽभ्यधात् प्रभुः कृष्ण ! नोक्तं युक्तमिदं त्वया । विचारय चिरं बन्धो ! निर्बन्धस्यायतिं मम ॥६०॥ संसारसुखापातमधुरं स्यादपथ्यवत् । ...... मुखाप्रीतिः प्रियाकारी शमस्तु कटजायुवत् ॥११॥ सर्वेषां तत् प्रियाकर्तुं प्रशमोऽयं श्रितो मया । हितं यत् परिणामे हि हितं तत् पारमार्थिकम्" ॥६२॥ इत्युक्त्वा स्वजनेष्वश्रुगद्गदेषु वदत्स्वपि । श्रीनेमिराययावात्मगेहमुद्वाहनिःस्पृहः ॥६३।। तीर्थं प्रवर्तयेत्युक्तस्वदालोकान्तिकामरैः ।
दत्त्वैष वार्षिकं दानं रैवते प्रावजत् ततः ॥६४॥ $$ इतश्च दर्शनं दत्त्वाऽयन्यत्रास्मिन् गोपतौ गते । तदा राजीमती मूछौं भेजे राजीविनीव सा ॥६५।। चन्द्रपारिवाशाभिरालीभिश्चन्दनद्रवैः । सिक्ता कुमुद्वतीवाप्तबोधेति व्यलपीच्च सा ॥६६॥ "रे दैव ! यदि भाले मे न नेमिलिखितः पतिः । ततः किमियती भूमिं त्वयाऽहमधिरोपिता ? ॥६७॥ यदि नेमिन मे भावी भर्ता किं ढौकितस्ततः ? । तद् नालब्धनिधेर्दुःखं दृष्टनष्टानिधेहि यत् ॥६८॥ क्वाहं क्व नेमिस्त्यिासीत् त्वत्पत्तित्वे मनोऽपि न । त्वगिरैव विवाहार्थे स्वामिन्नस्मि प्रतारिता ॥६९॥ त्वयारोपि ममोद्वाहमनोरथतरुः स्वयम् । उन्मूलयन्नमुं स्वामिन्नात्मनोऽपि न लज्जसे ॥७०॥ स्वामिन् ! मामपहायैवमात्मैकशरणमपि। सर्वसाधारणां सिद्धि लिप्सोस्ते कीदृशी मतिः ?" ॥७१॥
15