SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे सीतादेवीकथा ] “इयं महासती नूनं निःशङ्काग्नौ प्रवेक्ष्यति । दैवस्येव हि दिव्यस्य प्रायेण विषमा गतिः ॥१९४॥ मया सहास्या निर्वासो हरणं रावणेन च । वने त्यागो मया भूयो भूयोऽप्येतच्च मत्कृतम्” ॥१९५॥ एवं सोऽचिन्तयद् यावत् तावत् सीतोपपावकम् । स्थित्वा स्मृत्वा च सर्वज्ञं चक्रे सत्यापनामिति ॥ १९६ ॥ “हे लोकपाला लोकाश्च सर्वे शृणुत यद्यहम् । अन्यमभ्यलषं रामात् तदाग्निर्मां दहत्वयम् ॥१९७॥ अन्यथा तु सुखस्पर्शो वारीवास्त्वितिवादिनी । झम्पां स्मृतनमस्कारा ददौ तस्मिन् हुताशने" ॥१९८॥ सा यावत् प्राविशत् तावद् विध्यातोऽग्निः स च क्षणात् । गर्तः स्वच्छपयः पूर्णः क्रीडावापीत्वमाययौ ॥ १९९॥ सीता त्वधिजलं पद्मोपरिसिंहासनस्थिता । तस्थौ पद्मेव सद्भावपुष्टशीलानुभावतः ॥२००॥ ननृतुर्नारदाद्याः खे सीताशीलप्रशंसिनः । सीतोपरिष्टात् तुष्टाश्च पुष्पवृष्टिं व्यधुः सुराः || २०१॥ अहो शीलमहो शीलं रामपत्न्या यशस्करम् इति लोकप्रघोषोऽभूद् रोदः कुक्षिम्भरिः क्षणात् ॥२०२॥ मातुः प्रभावं तं दृष्ट्वा मुदितौ लवणाङ्कुशौ । हंसाविव तरन्तौ तौ गत्वा सीतां प्रणेमतुः ॥ २०३॥ गत्वा सौमित्रिशत्रुघ्नभामण्डलबिभीषणाः । सुग्रीवाद्याश्च वैदेहीं नमश्चक्रुः सभक्तयः ||२०४|| सीतां समेत्य रामोऽपि गीतां त्रिभुवनैरपि पश्चात्तापत्रपापूर्ण इत्यूचे रचिताञ्जलिः ॥२०५॥ [ ३८७ 5 10 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy