________________
[३७९
गुणानुमोदनाद्वारे सीतादेवीकथा] $$ इतश्च रामः सेनान्यस्तत् तथाकर्ण्य मूच्छितः ।
संभ्रमाल्लक्ष्मणेनैत्य सिषिचे चन्दनाम्भसा ॥९८॥ उत्थाय विललापैवं क्व सा सीता महासती ? । सदा खलानां लोकानां वचसा हा ! मयोज्झिकता ॥९९॥ अथोचे लक्ष्मणः स्वामिंस्तस्मिन्नद्यापि सा वने । सती निजप्रभावेण त्राता नूनं भविष्यति ॥१००॥ गत्वा गवेषयित्वा च स्वयमानीयतां प्रभो ! । सीतादेवी वियोगार्ता नैव यावद् विपद्यते ॥१०१॥ श्रुत्वैवं सह तेनैव सेनान्याऽन्यैश्च खेचरैः । रामोऽगाद् व्योमयानेन तत्रारण्येऽतिदारुणे ॥१०२॥ प्रतिस्थलं प्रतिजलं प्रतिशैलं प्रतिद्रुमम् । रामो गवेषयामास ददर्श न तु जानकीम् ॥१३०॥ सीताप्राप्तौ विमुक्ताशो निवृत्य स्वपुरी ययौ । प्रेतकार्यं च सीताया रामोऽकार्षीदुदश्रुदृक् ॥१०४॥ सैका हृदि दृशोरग्रे तस्थौ रामस्य वाचि च ।
क्वापि तिष्ठति स्त्रीतेति तथापि न विवेद सः ॥१०५॥ $$ इतश्च तत्र वैदेही सुषुवे युग्मिनौ सुतौ । नामतोऽनङ्गलवणं मदनाङ्कशमप्यथ ॥१०६॥ वज्रजङ्घस्तयोश्चक्रे जन्मनाममहोत्सवौ । स्वपुत्रलाभादधिकं मोदमानो महामनाः ॥१०७॥ तावुल्लापनसञ्ज्ञाभ्यां ख्यातौ कुशलवाविति । सीतासुतावजायेताकयोक्त्या कुसीलवौ ॥१०८॥ धात्रीभिः पञ्चभिः पाल्यमानौ बाल्यवयोऽतिगौ । कलाग्रहणयोग्यौ तावजायेतां महाभुजौ ॥१०९॥
20