SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ३७६] [विवेकमञ्जरी गङ्गापरतटे रामस्त्वामस्ति प्रतिपालयन् । इति वाच्यं पुरस्तस्या यथैतीयं त्वया सह ।।६१॥ सेनानीरपि सम्मेतयात्रादि स्वामिशासनम् । ......... आख्याय सीतामारोप्य रथे रथ्यानतत्वरत् ॥६२।। - गङ्गासागरमुत्तीर्यारण्ये सिंहनिनादके। गत्वा कृतान्तवदनस्तस्थौ किञ्चिद् विचिन्तयन् ॥६३।। सास्रं म्लानमुखं तं च वीक्ष्य सीताऽब्रवीदित । कथमित्थं स्थितोऽसि त्वं सशोक इव दुर्मनाः ॥६४॥ कृतान्तः कथमप्यूचे दुर्वचं वच्म्यहं कथम् ? । दुष्करं कृतवांश्चैतत् प्रेष्यभावेन दूषितः ॥६५॥ राक्षसावाससंवासनिर्वादाल्लोकजन्मनः । भीतेन देवि ! देवेन वनेऽस्मिंस्त्याजितासि हा ! ॥६६॥ जनापवादमाकर्ण्य रामं त्वत्त्याजनोद्यतम् । न्यषेधील्लक्ष्मणो देवि ! निपत्य पदयोश्चिरम् ॥६७॥ सिद्धाज्ञया निषिद्धश्च रामेण स रुदन्नगात् । अहं तु हन्त ! कार्येऽस्मिन् हतकः प्रेषितोऽस्मि हा ! ॥६८॥ वनेऽस्मिन् श्वापदाकीर्णे मृत्योरेकनिकेतने । जीविष्यसि मया त्यक्ता स्वप्रभावेण केवलम्" ॥६९॥ श्रुत्वेति रथतः सीता मूच्छिता न्यपतद् भुवि ।। मृतेति बुद्ध्या सेनानी: पापम्मन्यो रुरोद सः ॥७०॥ सीतापि वनवातेन कथञ्चित् प्राप चेतनात् । भूयो भूयोऽप्यमूर्च्छच्च चेतनामाससाद च ॥७१॥ महत्यामथ वेलायां सुस्थीभूयेत्युवाच सा । इतोऽयोध्या कियद्रे रामस्तिष्ठति कुत्र वा ? ॥७२॥ 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy