________________
5
10
15
20
३७० ]
[ विवेकमञ्जरी
उत्तिष्ठमानमग्रजमुग्रजवेनाहवाय सौमित्रिः । नत्वा निषिध्य युद्धश्रद्धालुः स्वयमथोत्तस्थे ॥१४४॥ शक्तिविगमादपीद्धं सौमित्त्रेः समितिशौर्यमालोक्य । सस्मार विजयरूपां बहुरूपां रावणो विद्याम् ॥ १४५ ॥ स्मृतमात्रायां तस्यामुपस्थितायां निजानि रूपाणि । बहुधा विचकारायुधवन्ति दशास्योऽतिभीमानि ॥१४६॥ भूमौ नभसि पुरस्तात् पृष्ठे पार्श्वद्वयेऽपि सौमित्रिः। अदाक्षीत् पौलस्त्यानेवायुधवर्षिणो निबिडम् ॥ १४७॥ एकोऽप्यनेक इव तांस्तार्क्ष्यस्थो लक्ष्मणः शरैर्निशितैः । लघुसन्धानी दूरापातीव निपातयामास ॥१४८॥ सौमित्रिणा विधुरीकृतोऽथ दशकन्धरोऽर्धचक्री सः । सस्मार चक्रमस्त्रं तच्चागात् तत्करे सपदि ॥ १४६॥ भ्रमयित्वा शिरसि रुषाऽरुणेक्षणः पश्चिमाद्रिरिव भानुम् । पौलस्त्यस्तद् मुमुचे लक्ष्मणमभि पूवशलमिव ॥ १५०॥ चक्रं परीय लक्ष्मणमस्य करे दक्षिणे समारोहत् । नारायणोऽयमष्टमहरिरित घुष्टं च दिवि देवैः ॥ १५१ ॥ निहन्यतेऽसौ जगतां समक्षमक्षत्त्रकारी युधि जल्पतेति । तेनैव मूर्धा दशकन्धरस्य सौमित्रिणाऽलूयत लीलयैव ॥१५२॥ हृष्यद्भिस्त्रिदशगणैः प्रसन्नवृष्टिः सौमित्रेः शिरसि तदा व्यधीयतोच्चैः । साऽऽयान्ती गगनतलादलिप्रणादैस्तद्दोष्णोरिव गुणगीतमाततान ॥१५३॥ ॥ इति सीताचरितनाम्नि महाकाव्ये रामसीताविप्रलम्भरावणवधवर्णनो नाम तृतीयः सर्गः ॥