SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३६८] [विवेकमञ्जरी विद्याधरीभिरुदकैः सिक्ता संजातचेतनोत्थाय । रुदती विललापेत्थं जनकसुता कुट्टयन्ती स्वम् ॥११९।। "हा वत्स ! विनयलक्षण ! लक्ष्मण ! मुक्त्वाग्रजं निजं क्वाऽगाः ? । त्वदृते मुहूर्तमपि न प्राणानेष क्षमो धर्तुम् ॥१२०।--- अहमहह मन्दभाग्या यस्याः कार्येऽभिताम्यतोरधुना । देवेभ्योऽप्यतिवरयोः पतिदेवरयोर्दैवमापतितम् ॥१२१॥ पतिदेवरनिधनकरी जातैव किमस्मि दैव ! रे ! कथय । किं न मृता बाल्ये वा यद्वा किं न स्थलीभूता?" ॥१२३।। रुदतीमिति सदतीं तां काचिद विद्याधरीति निजगाद । अक्षतदेहः प्रातर्भविता तव देवरो देवि ! ॥१२४।। स्वस्थावस्था साऽस्थात् काकुत्स्थप्रेयसीतिवचनेन । घ्यायन्ती सूर्योदयामिष्टाप्त्यै चक्रवाकीव ॥१२५।। सौमित्रिशक्तिभेदाद् बान्धववधाच्च हर्ष-शोकाभ्याम् । नक्तं नक्तंचरपतिक्रान्तमनाः समजनिष्ट ॥१२६॥ शक्त्याहते सुमित्रापुत्रे रामोऽप्यनाहतोऽमूर्च्छत् । सुग्रीवाद्युपचरितो मूर्छान्ते लक्ष्मणं च जगौ ॥१२७॥ तूष्णीं स्थितोऽसि किं त्वं प्रसीद वद वत्स ! बाधते किं ते ? । आख्याहि संज्ञयाभिप्राणय निजमग्रजं देव ! ॥१२८॥ एते त्वन्मुखवीक्षां सुग्रीवाद्या वितन्वते वत्स ! । तदमूननुगान् वचसा दृशापि किं नानुगृह्णासि ? ॥१२९।। प्रतिपन्नमस्ति भवता लङ्काराज्यं बिभीषणायास्मै । हा वत्स ! वद किमेवं तत् त्वं निश्चिन्त इव शेषे ? ॥१३०॥ हा वत्स ! गच्छ मा मामनुपालय तावदञ्जसा यावत् । हत्वा दशास्यमस्मै लङ्काराज्यं प्रयच्छामि ॥१३१॥ 15
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy