________________
[३६५
5
.
गुणानुमोदनाद्वारे सीतादेवीकथा]
इत्युक्त्वा नत्वापि च हनुमान् भङ्क्त्वा वनं च तदशेषम् । रक्षांस्यक्षादीनि प्रहृत्य लङ्कागृहाणि विनिपात्य ॥८३॥ निधूय चात्मबन्धान् दशवदनकिरीटकुट्टनं कृत्वा । रामं समेत्य सीताचूडामणिमार्पयत् तस्मै ॥८४॥ विशेषकम् ।। सीताचूडारत्नं सीतामिव तत्त्वतः समायातम् । रामो न्यधत्त वक्षसि भूयो भूयस्तदस्प्राक्षीत् ॥८५॥ आलिङ्ग्य दाशरथिना पृष्टः सीतावृत्तिमथ हनुमान् । तस्मै शशंस निखिला दशवदनविमाननां चापि ॥८६॥ प्रीतोऽथ रामभद्रः सुग्रीवाद्यैरनुद्रुतः सपदि । लङ्कामभि निःशङ्काशयोऽचलद् व्योमयानेन ॥८७|| भामण्डलनीलादपवनविराधजाम्बवन्मुख्याः । विद्याधराः स्वसैन्यैः समन्विता राममनुचेरुः ॥८८॥ नानायानविमानैर्यात्रातूर्यस्वनैस्तदद्वैतम् । रचयन्ती रामचमूर्नभसाऽगाद् वारिधेरुपरि ॥८९॥ अधिजलधि वेलन्धरवेलन्धरनगरनायकौ तत्र । नाम्ना समुद्रसेतू नलनीलाभ्यां समितिबद्धौ ॥१०॥ सेवापतितावेतौ रामः पुनरेव विनिवेश्य । गत्वा सुवेलमजयद् नृपं सुवेलादिशिरसि गतम् ॥९१॥ उपलङ्कमनौजा हंसद्वीपेऽथ हंसरथनृपतिम् । जित्वा तत्रैवास्थाद् दाशरथिर्मोचितावासः ॥९२॥ रामोद्दीपिततेजःकाष्ठाकीर्णत्रिकूटचुल्लीस्था । लङ्कास्थाली कलकलमचकलदथ जातुधानाद्याः ॥९३॥ समनीनहंस्तथोच्चैः सामन्ता रावणस्य रणकरणे । हस्तप्रहस्तसारणमारीचमयादयो गणशः ॥१४॥