________________
परिशिष्टम्-१ विवेकमञ्जरीमूलगाथा ॥ ]
दीद्धरणम्मि धणं न पउत्तं सज्जिओ न सीलगुणो । न कयं जिणउवएसाणुस्सरणं तस्स किं सरणं ? ॥ १३५ ॥ आमयकारि विसायं मिच्छत्तं कयसणं व जं भुत्तं । तं वसु विवेगोसहमुवभुंजिय जीव ! कुसलकए ॥१३६॥ विसएसु परिभमंतं अइदुस्सहकम्मधम्मपरिसंतं । वीसामसु मणपहियं जिणधम्मतरुम्मि तं जीव ! ॥१३७॥ नीरागमणगुरुसरोवराउ गहिऊण देसणासलिलं । तं कुणसु चित्तनिवसणमवणियनीसेसदोसमलं ॥ १३८ ॥ रक्खेज्जसु जीव ! तुमं हियए निहिऊण जच्चरयणं व । भवजलहिजाणवत्तं पत्तं पुन्नेण सम्मत्तं ॥ १३९॥
जड़ इच्छसि लंघेउं संसारं दुत्तरं पि ता कुण तव-नियमसमायारं मायारंभं पमुत्तूण ॥ १४०॥ इय सुणिऊण पसत्थं जीव ! तुम जाणिऊण परमत्थं । सुहकज्जेसु पमायं असुहसहायं इमं मुयसु ॥१४९॥ तं जीव ! सुणसु सव्वं फुरंतरोमंचकंचुओ निच्चं । जिrपवयणस्स सारं भाविज्ज मणे नमोक्कारं ॥ १४२ ॥ रइयं पगरणमेयं जिणपवयणसारसंगहेण मया । सम्मं सम्मत्तवियासडंबरं दिसउ भवियाणं ॥ १४३॥ सिरिभिल्लमालनिम्मलकुलसंभवकडुयरायतणएण । इय आसडेण रइयं वसुजलहिदिणेसवरिसम्मि ॥१४४॥
[ ६४९