________________
भावनाद्वारम् ]
[ ६२९
सहखेलनादिभिः पापहेतुरेवेति । दयिता च तव का नाम ? 'मणसुद्धी' मनसो विकल्परूपस्य शुद्धिर्निर्विकल्पता मनः शुद्धिः, यतो 'दयते दत्ते सदाऽऽनन्दमिति दयिता' इति व्युत्पत्त्या विचिन्त्यमाना सैव संगतिमङ्गति । अपरा तु सांसारिकी क्षणिकानन्ददायित्वादिह, अमुत्र तु निरयनिपातनिमित्तत्वाददयितैव । स्वजनाश्च तव के ? उपशमप्रमुखा गुणाः, यतः 'जनयन्ति प्रतिबन्धमिति जनाः, स्वस्यात्मनो 5 जनाः स्वजना:' इति व्युत्पत्त्या निर्धार्यमाणा अमी एवेहामुत्र च प्राणिनः प्रतिबन्ध - मनुज्झन्तः स्वकाः अपरे तु सांसारिकाः प्रान्ते प्रेतवनानुप्रयाणप्रवासावधिप्रीतय एवेति । पुत्रश्च तव को नाम ? 'इंदियजओ' इन्द्रियाणां स्पर्शनादीनां जयो वशीकरणमिन्द्रियजयः, यतः 'पुंनाम्नो नरकात् त्रायते' इति लौकिकव्युत्पत्त्यापि विचार्यमाणोऽयमेव युक्तिमनक्ति । अपरस्तु सांसारिकः पुत्रो विषयवासनापास्तसम - 10 स्तशस्ताचारतया न तथेति । 'तुह पुणो धूय त्ति' तव पुनर्दुहिता का ? 'सुहबुद्धी' शुभा सावद्यविरत्वा शोभमाना बुद्धिः शुभबुद्धिः, यतः 'दोग्धि प्रमोदेन पितरं पूरयतीति दुहिता' इति व्युत्पत्त्या सत्याप्यमानेयमेव घटाकोटिमाटीकते । अन्या तु सांसारिकी दुहिता शोकसंतापनिबन्धनमेवेति । 'एयं चेव कुटुंबं ' इत्येषा गाथा स्पष्टैव, परं 'पउत्थं' प्रोषितम्, 'तं' त्वामिति पर्यायः || १३०||१३१||१३२॥
अथ धर्मविषयप्रमादेऽनुशयान आह
साहम्मियसम्माणं न कयं जिणमंदिरं न उद्धरियं । नय जिणवरवर बिंबं कारवियं जम्म हारवियं ॥१३३॥ [साधर्मिकसम्मानं न कृतं जिनमन्दिरं नोद्धृतम् । न च जिनवरवरबिम्बं कारितं जन्म नाशितम् ॥] स्पष्टा ॥१३३॥
पत्ते घरम्म पत्ते सव्वविसुद्धं विसुद्धसद्धाए । जेण न दिन्नं दाणं कह होही तस्स कल्लाणं ? ॥१३४॥
[ पात्रे गृहं प्राप्ते सर्वविशुद्धं विशुद्ध श्रद्धाया ।
येन न दत्तं दानं कथं भविष्यति तस्य कल्याणम् ? ॥]
15
20
25