________________
भावनाद्वारम् ]
अथ तदविघटनया जीवस्य धर्मं प्ररोचयन्नाह
विess विवो विहड्ड् बंधवो विहडए सरीरं पि । तणुपरिचओ वि अंते विहडेड़ न जीव ! तुह धम्मो ॥ १२९ ॥
[विघटते विभवो विघटते बान्धवो विघटते शरीरमपि । तनुपरिचयोऽप्यन्ते विघटते न जीव ! तव धर्मः ॥]
" गृहेष्वर्था निवर्तन्ते श्मशानेषु च बान्धवाः ।
वह्निना दह्यते देहः स्वं कर्मैव सह व्रजेत् " ॥ [ ]
इति ॥१२९॥
[ ६२७
व्याख्या । हे जीव ! 'तुह' तव विभवो द्रव्यमनेककष्टकृत्योपार्जितो रक्ष्यमाणश्चान्ते परलोकप्रस्थाने 'विहडइ' न सहयायीति भावः । द्रव्यं ह्यचेतनं न जानीते कृतस्येत्याशङ्कयाह-बान्धवः स्वजनो यः सचेतनः कृतवेदी सोऽपि विघटते । न केवलमयम्, शरीरमपि देवगुरुबान्धवाद् यदधिकवाल्लभ्यात् पोषितं तदपि विघटते । अत एव कृतघ्नत्वागसि वह्निना दाहशिक्षां लभते । धर्मस्तु तनुप - 10 रिचयोऽपि स्वल्पसेवितोऽपि न विघटते, यदुक्तम्—
5
मणसुद्धी पुण दइया उवसमपमुहा गुणा य तुह सयणा । इंदियजओ य पुत्तो सुहबुद्धी तुह पुणो धूया ॥१३१॥ एयं चैव कुटुंबं धरिज्ज हियए करिज्ज मह वयणं । परलोए वि पउत्थं तं न मुयइ जं खणद्धं पि ॥१३२॥
अथान्तरङ्गकुटुम्बगुणकदम्बपरिमलोद्गारेण जीवस्य बहिरङ्गकुटुम्बमोहमल- 15
वासमुज्जासयन्नाह—
धम्मो चिय तुह जणओ जणणी तुह जीव ! सव्वजीवदया । तुह बंधवो विवेगो परमं मितं च सम्मतं ॥ १३०॥
20