SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ [६१७ भावनाद्वारम्] अह दुक्खियाइं तह भुक्खियाइं जइ चिंतियाइं डिंभाई। तह थोवं पि न अप्पा विचिंतिओ जीव ! किं भणिणो ? ॥१११॥ [अथ दुःखितास्तथा बुभुक्षिता यथा चिन्तिता डिम्भाः । तथा स्तोकमपि नात्मा विचिन्तितो जीव ! किं भणामः ? ॥] स्पष्टेयमपि ॥१११॥ वीसइ सयणलोगो तुह संबंधं मुहुत्तकयसोगो । जीव ! सुहासुहकम्मं वच्चइ एगं तए सरिसं ॥११२॥ [विस्मरति स्कजनलोकस्तव संबन्धं मुहूर्त्तकृतशोकः । जीव ! शुभाशुभकर्म व्रजत्येकं त्वया समम् ॥ ] सुगमा ॥११२॥ तह परिचयघट्ठाइं अणंतसो जीव ! जम्ममरणाई । ता मरणे वि तुमं कह हद्धी धीरत्तणं मुयसि ? ॥११३॥ [तथा परिचयघृष्टान्यनन्तशो जीव ! जन्ममरणानि । तस्मान्मरणेऽपि त्वं कतं हा धिग् धीरत्व मुञ्चसि ? ॥] सुगमेयमपि, परं 'हद्धी' हाधिक्पर्यायः ॥११३।। अथ गाथायुगेनान्यत्वभावनामाहखणभंगुरं सरीरं जीवो अन्नो य सासयसहावो । कम्मवसा संबंधो निब्बंधो इत्थ को तम्हा ? ॥११४॥ [क्षणभङ्गरं शरीरं जीवोऽन्यश्च शाश्वतस्वभावः । कर्मवशात् संबन्धो निर्बन्धोऽत्र कस्तस्मात् ? ॥] व्याख्या । शरीरं क्षणविनाशि । 'जीवो अन्नो य' समुच्चये, जीवोऽन्यः शरीरात् पृथक्, एतद्विलक्षणगुणत्वात् । कथम् ? इत्याह-'सासयसहावो' शाश्वतो 15
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy