SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ६१६] [विवेकमञ्जरी दुर्गतिगमनौपयिकं पापं बजाति दृढीकरोति, नान्यः कश्चित् तदुपार्जितद्रव्यग्रासलालसः स्वजनादिषु, यदुक्तम् "धनं धर्मविलोपने परभोगाय केवलम् । दोषास्त्वात्मन एवैको हरेद्धिपवधादिव" ॥ [ ]. 5 अन्यच्च, ‘एगो धणहरणमरणवसणाई विसहइ' एको 'राज-तस्कर-दायादेभ्यः' इति गम्यम्, धनहरण-मरण-व्यसनानि विषहते । “भवभिम भमडइ एगु च्चिय" भवे संसारे भ्राम्यत्येक एव यदाहु: "अत्थो घरे नियत्तइ सयणजणो पिउवणा नियत्तेइ । देहं पि दहइ जीओ उण एक्कओ जाइ" ॥ [ ] 10 किंविशिष्टः ? 'कम्मवेलविओ' कर्मभिर्मोहनीयादिभिर्विप्लावितो विनटित इति ॥१०८॥ 15 अन्नो न कुणइ अहियं हियं पि अप्पा कुणेइ न हु अन्नो । अप्पकयं सुहदुक्खं भुंजसि ता कीस दीणमुहो ? ॥१०९॥ [अन्यो न करोत्याहितं हितमप्यात्मा करोति न खल्वन्यः । आत्मकृतं सुखदु:खं भुझे तस्मात् कस्माद्दीनमुखः ? ॥] सुगमा ॥१०९॥ बहुआरंभविढत्तं वित्तं विलंसति जीव ! सयगणा । तज्जणियपावकम्मं अणुहवसि पुणो तुमं चेव ॥११०॥ [बह्वारम्भाजितं वित्तं विलसन्ति जीव ! स्वजनगणाः । तज्जनितपापकर्मानुभवसि पुनस्त्वमेव ॥] स्पष्टा ॥११०॥ 20 १. अर्थो गृहे निवर्तते स्वजनजनः पितृवनाद् निवर्तते । देहमपि दहति दहनो जीवः पुनरेकको याति ॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy