SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ दुष्कृतगर्हाद्वारम् ] [ ६०३ तासु । कतिसंख्यासु ? 'चुलसीइलक्खसंखासु' चतुरशीतिलक्षाः संख्या प्रमाणं यासां तासु सम्प्रदायगम्यासु । तथाहि योगशास्त्रे "प्रत्येकं सप्त लक्षाणि पृथ्वीवार्यग्निवायुषु । प्रत्येकानन्तकायेषु क्रमाद् दश चतुर्दश ॥१॥ [ यो.शा. ] षट् पुनर्विकलाक्षेषु मनुष्येषु चतुर्दश । स्युश्चतस्त्रश्चतस्त्रश्च श्वभ्रतिर्यक्सुरेषु च ॥२॥ [ यो.शा. ] एवं लक्षाणि योनीनामशीतिश्चतुरुत्तरा । सर्वज्ञोपज्ञमुक्तानि सर्वेषामपि जन्मिनाम्" ॥३॥ [ यो.शा. ] 10 तास्तथा तासु । परिभ्रमता मया कथं कथं कृतास्ते जीवाः ? 'तज्जिय वत्तिय दूमिय परिभाविया' तर्जिता मर्मोद्धट्टनात् तिरस्कृताः, वर्त्तिताः पुञ्जीकृता धूलि - चिक्खल्लादिना स्थगिताः, दूनाः पीडिताः परिभूता मानं त्याजिताः, एतत्परे प्राकृतत्वाल्लुप्तबहुवचनान्ताः शब्दाः । 'तह' तथा 'उवद्दविया' उपद्राविता उत्त्रासिताः । ‘निब्भच्छिय संघट्टिय विहडाविय पीलिया य' निर्भत्सिता आकुष्टाः, संघट्टिताः स्पृष्टाः, विघटिता वियोजिताः, पीलिताः पिष्टाः । पीलितान् परे लुप्तबहुवचनान्ताः सर्वेऽप्यमी शब्दाः । च पुनरर्थे । 'वेलविया' विप्लाविता वञ्चिताः, ‘परियाविया य' परितापिताः प्राणन्तिकीं ग्लानिमापादिताः । चः समुच्चये । 'तहा' तथा । 'जीवियाउ ववरोविया' जीविताद् व्यपरोपिता मारिता इत्यर्थः । चः समुच्चये । एवो निर्धारणे ॥७६॥७७॥ , तं तिविहं तिविहेणं सव्वं खामेमि तह य अप्पाणं । निंदामि य गरिहामि य तहा मिच्छा दुक्कडं मज्झ ॥७८॥ [तत्त्रिविधं त्रिविधेन सर्वं क्षमयामि तथा चात्मानम् । निन्दामि च गमि च तथा मिथ्या दुष्कृतं मम ॥] 5 व्याख्या । तत् त्रिविधं कृतानुमतकारितरूपं त्रिविधेन मनसा वचसा कायेन 'सव्वं' सर्वं पूर्वोक्तमशेषं 'खामेमि' क्षमयामि । 'तह य अप्पाणं' तथा चात्मानं 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy