________________
दुष्कृतगर्हाद्वारम् ]
[ ६०३
तासु । कतिसंख्यासु ? 'चुलसीइलक्खसंखासु' चतुरशीतिलक्षाः संख्या प्रमाणं यासां तासु सम्प्रदायगम्यासु । तथाहि योगशास्त्रे
"प्रत्येकं सप्त लक्षाणि पृथ्वीवार्यग्निवायुषु । प्रत्येकानन्तकायेषु क्रमाद् दश चतुर्दश ॥१॥ [ यो.शा. ] षट् पुनर्विकलाक्षेषु मनुष्येषु चतुर्दश । स्युश्चतस्त्रश्चतस्त्रश्च श्वभ्रतिर्यक्सुरेषु च ॥२॥ [ यो.शा. ] एवं लक्षाणि योनीनामशीतिश्चतुरुत्तरा । सर्वज्ञोपज्ञमुक्तानि सर्वेषामपि जन्मिनाम्" ॥३॥ [ यो.शा. ]
10
तास्तथा तासु । परिभ्रमता मया कथं कथं कृतास्ते जीवाः ? 'तज्जिय वत्तिय दूमिय परिभाविया' तर्जिता मर्मोद्धट्टनात् तिरस्कृताः, वर्त्तिताः पुञ्जीकृता धूलि - चिक्खल्लादिना स्थगिताः, दूनाः पीडिताः परिभूता मानं त्याजिताः, एतत्परे प्राकृतत्वाल्लुप्तबहुवचनान्ताः शब्दाः । 'तह' तथा 'उवद्दविया' उपद्राविता उत्त्रासिताः । ‘निब्भच्छिय संघट्टिय विहडाविय पीलिया य' निर्भत्सिता आकुष्टाः, संघट्टिताः स्पृष्टाः, विघटिता वियोजिताः, पीलिताः पिष्टाः । पीलितान् परे लुप्तबहुवचनान्ताः सर्वेऽप्यमी शब्दाः । च पुनरर्थे । 'वेलविया' विप्लाविता वञ्चिताः, ‘परियाविया य' परितापिताः प्राणन्तिकीं ग्लानिमापादिताः । चः समुच्चये । 'तहा' तथा । 'जीवियाउ ववरोविया' जीविताद् व्यपरोपिता मारिता इत्यर्थः । चः समुच्चये । एवो निर्धारणे ॥७६॥७७॥
,
तं तिविहं तिविहेणं सव्वं खामेमि तह य अप्पाणं । निंदामि य गरिहामि य तहा मिच्छा दुक्कडं मज्झ ॥७८॥
[तत्त्रिविधं त्रिविधेन सर्वं क्षमयामि तथा चात्मानम् । निन्दामि च गमि च तथा मिथ्या दुष्कृतं मम ॥]
5
व्याख्या । तत् त्रिविधं कृतानुमतकारितरूपं त्रिविधेन मनसा वचसा कायेन 'सव्वं' सर्वं पूर्वोक्तमशेषं 'खामेमि' क्षमयामि । 'तह य अप्पाणं' तथा चात्मानं
15
20