SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ [३५१ गुणानुमोदनाद्वारे सीतादेवीकथा] तथापि तातः सुतवत्सलत्वादतिप्रसादादिति मामपृच्छत् । रघुप्रसूतेर्विनयातिपातसंसूचकं तत्तु मनो दुनोति ॥१०॥ यस्मै च कस्मैचन राज्यमेतत् तातः प्रसादीकुरुतेऽर्थिनेऽपि । कश्चिद् निषेधेऽनुमतौ च तत्र त्वत्पत्तिमात्रस्य न मे विकारः ॥११॥ सुतावुभौ ते भरतोऽप्यहं च दृशाविवावां तुलितानुभावौ । निवेश्यतां तद् भरतोऽत्र राज्ये प्रमोदसम्पद्भरतो मतं मे ॥१२॥ श्रुत्वेति रामाद् मुदितोऽथ यावदादिक्षदिक्ष्वाकुपतिनियुक्तान् । तावद् बभाषे भरतोऽस्तु राज्यं तातानुयास्यामि तपोवनं त्वाम् ॥१३।। उवाच राजा मम च प्रतिज्ञां स्वमातुराज्ञां च मनुष्व वत्स ! असौ वरं दत्तवरं मयाद्य त्वद्राज्यदानेन यतो ययाचे ॥१४॥ अथाह रामो भरतं विभिन्नं सद्वृत्तिशोभस्तव चेन्न लोभः । सुसत्त्व ! सत्यापयितुं तथापि तातं गृहाणेदमनिन्धराज्यम् ॥१५॥ अथो सबाष्पं भरतः प्रणम्य सगद्गदं राममिदं जगाद । तातार्ययोर्युक्तमिह प्रदातुं साम्राज्यमादातुमिदं तु मे न ॥१६॥ अथाह रामो नृपतिं मयीह सत्येष राज्यं न ग्रहीष्यते तत् । वनं प्रयामीति वदंश्च नत्वा विनिर्ययौ तूणधनुःसहायः ॥१८॥ वनं प्रयान्तं तनयं विलोक्य राजा सुतस्नेहविमोहितात्मा।। भूयोऽपि भूयोऽपि जगाम मूर्छामुद्वीज्यमानो व्यजनैर्जनेन ॥१९॥ नत्वा निजाम्बामपराजिताख्यां जगाद रामोऽञ्जलिबन्धपूर्वम् । मातः ! सुतस्ते भरतो यथाहं पश्येस्ततस्त्वं ननु मामिवैतम् ॥२०॥ यतोऽद्य सत्यापयितुं स्वसन्धामदत्त राज्यं भरताय तातः । मय्यत्र सत्येष न तद् बिभर्ति वनाय तद् यातुमहं यतिष्ये ॥२१॥ श्रुत्वेसि रामस्य वचांसि मूर्छाभराद् धरायां निपपात देवी । मूर्छाविरामे विहिते सखीभिरुत्थाय बाढं रुदतीत्युवाच ॥२२॥ 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy