SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ [५८५ गुणानुमोदनाद्वारे मृगावतीकथा] लिप्सुर्भोगान् पशुलोकस्तद्विपाकसंस्तुतम् । न पश्यति पयःपायी बिडालो लगुडं यथा ॥४९॥ स्वेच्छाविषयपुष्टानामन्ते घोरैव दुर्गतिः । पोषितानां यथा सूनापशूनामसुनाशिनी ॥५०॥ मिथः संभुक्तिजाप्यः स्त्रीपुंसो कामोऽस्ति भस्मकः । तदेनं रोद्भुमिच्छन्ति प्रशमेन शिवार्थिनः ॥५१॥ अथ सानन्दमुत्थाय समयज्ञा मृगावती । शिरस्यञ्जलिमाधाय धन्या व्यज्ञपयद् विभुम् ॥५२॥ "तदात्वकल्पिताद् नाथ ! मत्सङ्कल्पात् त्वमागतः । कथं कल्पद्रुमो नासि नासि चिन्तामणिः कथम् ? ॥५३॥ ममैषा नन्दथुर्नाथ ! विषयध्वंसदेशना । त्वयाऽकारीन्दुना वर्या चकोर्या इव चन्द्रिका ॥५४॥ तद् मालवेशमापृच्छ्य प्रव्रजिष्यामि सम्प्रति । विज्ञप्येति विभुं प्राह प्रद्योतं द्युतिमन्मुखी ॥५५॥ यत् तवास्याभिलाषस्य जातास्प्रि प्रातिकूलिकी । आत्मानुकूलमेवैतज्जानीयास्त्वं जनाधिप ! ॥५६॥ भगवद्वदनाम्भोजकिञ्जल्कान् कल्कहारिणः । उपदेशानिमानीश ! कदाचिद् सा स्म विस्मर ॥५७॥ इदानीमनुमन्यस्व संयमग्रहणाय माम् । तयेत्युक्तोऽनुमेने तां नृपोऽपि त्रपया नतः ॥५९॥ आयतिज्ञा नृपोत्सङ्गे क्षिप्त्वोदयमात्मजम् । दत्त्वा दानानि दीनेभ्यः प्रपेदे साथ संयमम्" ॥५९॥ तां गृहीतव्रतां वीरोऽनुशास्य भगवानपि । तदा चन्दनबालायाः प्रवर्त्तिन्याः समार्पयत् ॥६०॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy