________________
गुणानुमोदनाद्वारे मृगावतीकथा ]
अथ मृगावतीकथा
$$ अस्ति वत्सेषु कौशाम्बी पुरी देवपुरीनिभा । मणिभिः स्वस्तिकन्यस्तैर्यत्र ज्योतिष्मतीव भूः ॥१॥ जैत्रानीकः शतानीक इति तत्राभवद् नृपः । मृगावती मृगाङ्कास्या प्रिया चास्य मृगेक्षणा ॥२॥ तत्र चित्रकरश्चैकः साकेतादेत्य तस्थिवान् । एकांशदर्शनाद् वस्तुचित्रकृद् देवतावरात् ॥३॥ राजैकदा शतानीकः सभायां वैभवस्मयात् । दूतमूचेऽस्ति नो किं मे यदास्तेऽन्यमहीभुजाम् ? ॥४॥ तव चित्रसभा नास्तीत्यूचे दूतेन भूपतिः । सभाचित्रकृते चित्रकरानथ समादिशत् ॥५॥ चित्रविद्भिः सभाभूमिर्विभज्य समगृह्यत । तस्य चान्तःपुरासन्नदेशश्चित्रकृतोऽभवत् ॥६॥ तत्र चित्रं स कुर्वाणो जालकस्यान्तरेण च । पादाङ्गुष्ठं मृगावत्याः सरत्नोर्मिकमैक्षत ॥७॥ इयं मृगावती देवीत्यनुमानेन तामयम् । आलिलेख तथारूपां विनेयस्तद्विधेरिव ॥८॥ चक्षुष्युन्मील्यमाने तूरुमूले कूर्चिकामुखात् । निपपात मषीबिन्दुरपनिन्ये च तं द्रुतम् ॥९॥ भूयोऽपतद् मषीबिन्दुर्भूयः सोऽपि ममार्ज तम् । भूयश्च पतितं प्रेक्ष्य प्रेक्षावानित्यचिन्तयत् ॥१०॥ नूनमस्याः प्रदेशेऽत्र मषो भाव्यस्त्व्यं ततः । इति निर्मापिते चित्रे राजोपेत्य तदैक्षत ॥११॥ देव्यूरौ प्रेक्ष्य तं बिन्दुं क्रुद्धश्चायमचिन्तयत् । मत्कान्ताऽध्वस्यतानेन मषोऽबोधि किमन्यथा ? ॥१२॥
[ ५८१
5
10
15
20
25