________________
गुणानुमोदनाद्वारे ऋषिदत्ताकथा ]
ऋषिदत्तासमा कापि सती क्वाप्यस्ति नास्ति वा । रविर्द्रष्टुमितीवागात् तदा द्वीपान्तरावनौ ॥३२५॥ यामिनीकामिनीकर्णकुण्डलं चन्द्रमण्डलम् । नभोऽङ्गणेऽपतत् कीर्णतारामौक्तिकपङ्क्तिकम् ॥३२६|| तौ कुमारमुनी प्रीत्या कृतसान्ध्यविधी ततः । निशामनयतामेकपल्यङ्कतलशायिनौ ॥३२७॥ $$ अथ प्रयाणकरोत् प्रभाते भूपतेः सुतः ।
पटापटप्लुताश्वीयहेषामुखदिङ्मुखः || ३२८|| स सन्ततप्रयाणोऽथ कावेरी नगरीमगात् । समभ्यागाच्च मुदितस्तं नृपः सपरिच्छदः ॥३२९॥ प्रावेश्यच्च कावेरीमुत्सृतध्वजतोरणम् । कुमारं स नृपः पौरवधूवीक्षितवैभवम् ॥३३०॥ विवाहसज्जितं मत्तवारणप्रवणं ततः । सौधमेकमलञ्चक्रे कुमारः कटकोपमम् ॥३३१॥ अथ ज्योतिर्विदादिष्टे वासरे वासवोपमः । पर्यणैषीद् नृपसुतां तामृषेर्दुहितुः पतिः ||३३२|| कृतपाणिग्रहं पुत्र्याः कुमारं गौरवादमुम् । नृपः कतिपयान्युच्चैरस्थापयदहानि सः ॥३३३॥ कण्ठासक्तभुजोत्सङ्गसङ्गिनी नक्तमन्यदा । पतिं जगाद विश्रम्भप्रणयादिति रुक्मिणी ||३३४|| प्राणेश ! कीदृशी साऽऽसीहर्षिदत्ता तपस्विनी । . मनस्ते या वशीचक्रे गौतमीव शचीपतेः ? ॥३३५॥ जगाद मेदिनीनाथसूनुः साश्रुविलोचनः । शुभे ! तदुपमा सैव नैव काचिदिहापरा ॥३३६॥
[ ५७१
5
10
15
20