SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे ऋषिदत्ताकथा ] अनल्पानिति संकल्पान् कल्पयन् निजचेतसि । प्राबोधयत् प्रियां सद्यो देवि ! जागृहि जागृहि ॥ २०५ ॥ सुप्तोत्थितामथ क्षामावाचा प्रोवाच वल्लभाम् । पृच्छामि भवर्ती किञ्चिद् गोपायसि न तद् यदि ॥२०६॥ भूत्वा मुनिसुतापि त्वं प्रिये ! किमसि राक्षसी ? | सापि भीताऽभणद् देव ! किमेवमयि ! जल्पसि ? ॥२०७॥ कुमारः प्राह पुरुषः प्रियेऽद्य निशि मारितः । समांसमुपधानं ते सास्रं च पुनराननम् ॥२०८॥ इति वीक्ष्याप्यहो ! साक्षाद् न संदेग्धि कथं मनः ? | सलक्ष्मण विधौ किं न जाघटीति जनोदितम् ? ॥ २०९ ॥ इति श्रुत्वा वचः पत्युः स्वमालोक्य च तद्विधम् । सा विस्मयात् पासारं कुमारं प्रत्यभाषत ॥२१०॥ "पुरापि यद्यहं देव भवेयं मांसभोजनी । आर्यपुत्र कथं कुर्यां तदा मांसनिषेधनम् ? ॥२११॥ एतत् किमपि नो वेद्मि पादाः क्रुध्यन्तु ते मयि । मम कर्मेरितेनोच्चैः केनचिद् वैरिणा कृतम् ॥२१२॥ तवाप्रतीतिर्यदि वा काचित् तद् निगृहाण माम् । इष्टोऽपि त्यज्यते दुष्टः शटदङ्गप्रदेशवत्" ॥२१३॥ कुमारस्तद्वचः श्रुत्वा विवेकी तामदोऽवदत् । निर्दोषाऽसि प्रिये ! चित्तं मा कृथाः खेदविह्वलम् ॥२१४॥ वदन्निति तिरोधाय मांसं मांसलसौहृदः । पयसा क्षालयामासात्मनैवास्या मुखाम्बुजनम् ॥२१५॥ एवं कलङ्कसंयोगं योगिनी सापि नित्यशः । तस्याश्चक्रे कुमारस्तु सारस्नेहस्तिरोहयत् ॥२१६॥ [ ५६१ 5 10 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy