________________
५५४]
10
[विवेकमञ्जरी गत्वात्मनः पुरी पौरबद्धवन्दनमालिकम् ।
अपालयत् परानन्दमयं राज्यमयं ततः ॥१२१।। $$ अन्यदाऽमुष्य नृपतेः समासीनस्य कैश्चन । ..
राजादौवारिकैरेत्य विज्ञप्तमिदमुच्चकैः ॥१२२॥ . अस्ति स्वस्तिमती देव ! नगरी मङ्गलावती । तां च पालयति क्षोणीदयितः प्रियदर्शनः ॥१२३॥ तस्य विद्युत्प्रभाकुक्षिसरसीकलहंसिका । अस्ति प्रीतिमती नाम दुहिता सहिता गुणैः ॥१२४॥ दष्टा दुष्टाहिना साऽद्य निवेदितुमिति प्रभुः । अत्रास्मान् प्रैषयद् देव एव जानात्यतः परम् ॥१२५।। राजा तेषां वचः श्रुत्वा वेगिभिः करभोत्तमैः । तत्र गत्वा नृपसुतां निर्विषां तामसूत्रयत् ॥१२६।। पित्रा दत्तां स धरणीधरस्तां परिणीय च । पुनरागाद् निजपुरी पौरोत्तम्भिततोरणम् ॥१२७॥ भुक्त्वा भोगानयमथो तया सह नवोढया । कियत्यपि गते काले सुते बालेतरे निजे ॥१२८॥ विनिवेशितसाम्राज्यभारो भेजे तपस्विताम् । भर्तृमार्गमलञ्चक्रे सापि प्रीतिमती सती ॥१२९॥ युग्मम् ।। अथ तौ दम्पती वीक्ष्यमाणावश्रुमुखैर्जनैः ।। निरीय नगरीतोऽमुमीयतुस्तापसाश्रमम् ॥१३०॥ विश्वभूतेः कुलपतेः पादमूले स्थितौ तपः । चक्र तुर्जम्पती राधावेधसब्रह्मचारिणौ ॥१३१॥ अथाभूत् पञ्चमे प्रकटो गर्भविभ्रमः । प्रीतिमत्यास्तपस्यन्त्या लज्जाकारी तपस्विषु ॥१३२।।
15