SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ [विवेकमञ्जरी ५५०] मूर्ति विधोरिव सुधागौरां दूरात् तमोपहाम् । नाभेयस्य विभोस्तत्र स ददर्श महाशयः ॥७३॥ ततो न्याय्यविदानाय्य नानापुष्पोच्चयं स्वयम् । ....... सुधीविधिवदानर्च धन्यम्मन्यो जिनोत्तमम् ॥७४॥ - अथ तुष्टाव सद्भावपावनीभूतमानसः । स पाणी सम्पुटीकृत्य हर्षाश्रुभरितेक्षणः ॥७५।। "निःशेषसुखसन्दोहकन्दकन्दलनाम्बुद !। जयामेयगुणग्राम ! नाभेय ! जिनपुङ्गव ! ॥७६॥ अद्य मे सफलं चक्षुरद्य मे सफलं शिरः । अद्य मे सफलः पाणिरद्य मे सफलं वचः ॥७७॥ दृष्टोऽसि वन्दितोऽसि त्वं पूजितोऽसि स्तुतोऽसि यत् । वदन्निति स तीर्थेशं प्रणनाम मुहुर्मुहुः" ॥७८॥ तस्मिन्नवसरे प्रांशुर्मुनिरेकः समाययौ । जराभिदेलिमवपुः प्रलम्बितजटाभरः ॥७९॥ तया नायिकया प्रौढोदूढपुष्पकरण्डकः । कुमारदर्शनोत्पन्नकौतुकोत्तानलोचनः ।।८०॥ युग्मम् ।। मुनेः स्फारतराकारजटाभारतिरोहिता । हृतचेताः कुमारस्य ज्ञातमन्तुरिवात्मनः ॥८१॥ सापि बाला विशालाङ्गविभादत्तमुदं दृशोः ।। महीपतिसुतं निध्यायन्ती दध्याविदं हृदि ॥८२॥ "किमिन्द्रः किमु वा चन्द्रः किमु वाऽसौ दिवाकरः । देवः किमथवा साक्षादयं मकरकेतनः ? ॥८३।। अथवा चारिमा तस्येदृशी क्वास्ति बिडौजसः । यो वपुर्वहते नेत्रैः पिटकैरिव दन्तुरम् ? ॥८४॥ 15
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy