________________
५४८]
[विवेकमञ्जरी
विध्यातेऽत्र चित्रभानौ पयोधिसलिलैरिव । धूमेनेव तदीयेन व्यानशे तमसा जगत् ॥४९॥ अथाभिवादयन् सप्त ऋषीनिव पुरःस्थितान् ।.. प्रसारितकरः साक्षादुद्ययौ यज्वनामिनः ॥५०॥ तान् विसृज्य कुमारोऽथ सान्ध्यकृतं विधाय च । हंसतूलीमलङ्कृत्य तां निनाय विभावरीम् ॥५१॥ अथोच्चकैः प्रयुञ्जानास्तस्मै जयजयाशिषम् । प्रातनिवेदयामासुरिति मङ्गलपाठकाः ॥५२॥ शय्यां त्यज कुमारेन्द्र ! विभातेयं विभावरी । तमस्तिरोहिता याऽभूदाविर्भूतं श्रिया तया ॥५३।। निशम्येति कुमारोऽपि शकुनग्रन्थिमादरात् । बबन्ध सिद्धये तूर्णं तल्पमुज्झाञ्चकार च ॥५४॥ प्रक्षाल्य वदनाम्भोजं देवपूजां विधाय च ।
अदापयत् प्रयाणाय ढक्कामथ नरेन्द्रसूः ॥५५॥ ढक्कानिनदमाकर्ण्य प्रयाणोपक्रमं ततः । कुर्वाणे सत्वरं सैन्ये तुमुलाकुलितेऽम्बरे ॥५६॥ निजैः कतिपयैरेव सवयोभिः समन्वितः । चचाल चरनिर्दिश्यमानवा नृपात्मजः ॥५७॥ युग्मम् ॥ अग्रेसरः कुमारस्य प्लवमानः प्लवङ्गवत् । एकस्तारगिरा कश्चिदपाठीदिति मागधः ।।५८॥ व्योमश्रीकुचकुङ्कमपङ्को दिनमुखतरुप्रवालभरः । तिमिरवनदावदहनः प्रभवति भगवानयं भानुः ॥५९॥ तीरं तीरमनारतमटतस्तत्संगमाशया सरसः । संघटयति पतिरह्नाममुं ननु दयितां चक्रवाकस्य ॥६०॥
15