________________
[५४१
10
गुणानुमोदनाद्वारे सुभद्राकथा] $$ इतश्च नगरीद्वाराण्यवराणि कथञ्चन ।
नाभूवंस्तेन चक्रन्दुर्द्विपदश्च चतुष्पदः ॥३५॥ विमृश्य दैवतं किञ्चिदाकूतमिदमित्यथ । सपौर: प्रार्थिवः साम्ना प्रारेभे तत्प्रतिक्रियाम् ।।३६।। धौतार्द्रवासाः प्रोत्क्षिप्तधूपो भूपोऽभ्यधादिति । यत्रापराद्धं देवे वा दैत्ये वा स प्रसीदतु ॥३७॥ अथोल्ललास दैवी वाग् हंहो ! काप्यस्ति या सती । सा कूपादम्बु चालन्योद्धत्तां तन्तुनिबद्धया ॥३८॥ सैव तत्तोयचुलुकैः कपाटे त्रिभिरुक्षणात् । चत्वार्यपि ततो द्वाराण्युद्धटिष्यति (?) नान्यथा ॥३९॥ श्रुत्वेत्येवमथ क्षत्रवणिग्विप्रविशां स्त्रियः । बहुशोऽपि व्ययुज्यन्त चालनीतोयचालनैः ॥४०॥ व्यजिज्ञपद् निजां श्वश्रू सुभद्राऽथ कृताञ्जलिः । अम्ब ! त्वदाज्ञयाऽऽत्मानं वीक्षेऽहमपि किञ्चन ॥४१॥ स्मित्वा श्वश्रूरुवाचैतां त्वं सती विदितास्ति नः । प्रजानां त्वद्य विदिताऽवदातेन भविष्यसि ॥४२॥ यदाऽन्या न पुरीद्वाराण्युद्धटयितुमीशते । तदा त्वमीशिषे तन्वि ! श्रमणैर्या सिषेविषे ॥४३॥ निशम्येति सुभद्राह मातस्त्वं सर्वविद् मम । तथापि तावदात्मायं पञ्चाचारात् परीक्ष्यते ॥४४॥ इति सा चालनी तन्तुप्रोतामाधाय कूपके । चिक्षेप स्वं च सत्येकगुणं हृदि महात्मनाम् ॥४५।। सगुणं चालनी कूपादाकर्षन्ती रराज सा । उदंशुमिन्दुमम्भोधेरुद्धरन्तीव पूर्णिमा ॥४६॥
15