SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ [विवेकमञ्जरी ५३४] ततो मुनीन्दुममिततेजसं ज्ञानतेजसम् । नत्वैतत्पुरतो भक्त्या दम्पती तौ निषेदतुः ॥२६३।। धर्मलाभाशिषं दत्त्वा स खण्डितभवापदम् । सद्धर्मदेशनां चक्रे मुनिचक्री तयोः पुरः ॥२६४।।. 5 8 अथापृच्छद् महीपालः प्रभो ! किं पूर्वजन्मनि । कलावत्या कृतं येन मयाऽस्याश्छेदितौ भुजौ ? ॥२६५।। अथ ज्ञानोपयोगेन मुनिराह महीपते ! । आस्ते महाविदेहोर्त्यां माहेन्द्रमिति पत्तनम् ॥२६६।। तत्रासीत् त्रासितारातिर्नृपतिर्नरविक्रमः । प्रिया लीलावती तस्यासूत पुत्री सुलोचनाम् ॥२६७॥ सा प्रकृत्याऽऽस्तिका धर्मे रता कुतूहलेषु च । बाल्य-यौवनयोः सन्धिवयः प्रापातिबन्धुरम् ॥२६८।। एतस्यामन्यदोत्सङ्गस्थितायामवनीपतेः । शुकोऽतिसुन्दराकार: केनचित् प्राभृतीकृतः ॥२६९॥ स तु राज्ञा करे कृत्वा पाठितः कौतुकार्थिना । पपाठ क्रममुत्पाट्य दक्षिणं पक्षिणां वरः ॥२७०॥ स्वःसिन्धुयोगपट्टा स्व:पथदण्डोडुशङ्खमणिभूषा । दधती कपालमिन्दुं कीर्तिस्ते योगिनी जयति ॥२७१।। श्रुत्वेति रञ्जितो राजा तदानेतुस्तदा ददौ । स्वाङ्गलग्नमलङ्कारं द्रविणं च मनोतिगम् ॥२७२।। शुकं तु निजनन्दन्या मेदिनीन्दुरथार्पयत् । सापि गत्वा निजावासेऽक्षिपत् कनकपञ्जरे ॥२७३।। दाडिमीफलबीजानि शर्कराशकलानि सा । चूणयामास तं द्राक्षापानकादीन्यपाययत् ॥२७४॥ 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy