SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ५२८ ] तयेति गदिते सिद्धमन्त्रवत् तत्क्षणादपि । सरित्पूरो व्यगात् तद्दोर्युगं तदुदगात् पुनः ॥१९१॥ तदानीं दिविषन्मुक्ता दिवः कुसुमवृष्टयः । अरुन्धतीयशांसीवोपासितुं तां समापतन् ॥ १९२॥ शीललीलायितं दृष्ट्वात्मनेत्यात्मन एव सा । भेजे विस्मयम्भोधिं समुत्तीर्येव मारुतिः” ॥१९३॥ "अत्रान्तरे कुतोऽप्येत्य कश्चित् तामाह तापसः । वत्से ! प्रसूतवत्सायास्तवेह न हि शोभनम् ॥१९४॥ अकुतोभयसंवासं तदाश्रममुपैहि नः । जल्पन्निति मुनिर्निन्येऽभ्यर्णे कुलपतेरिमाम् ॥१९५॥ प्रत्यक्षेणेव तातेन तेन पृष्टा कलावती । रुदती किञ्चिदव्यक्तं स्ववृत्तान्तमचीकथत् ॥१९६॥ ततः कुलपतिः प्राह त्वं वत्से ! स्म विषीद मा । अमीभिर्लक्षणैर्भूयः श्रेयःपात्रं भविष्यसि ॥१९७॥ तत् तापसीषु समयं कियन्तमपि पालय । तेनेत्थमुदिता साऽस्थाद् मुदिताऽथ तदाश्रमे ॥१९८॥ 88 इतश्च शङ्खभूपाय कलावत्याः करद्वयम् । साङ्गदं श्वपचीभ्यां तच्छित्त्वानीतमदर्श्यत ॥१९९॥ राजापि जयसेनाख्यां दृष्ट्वा केयूरयोस्तयोः । तदात्वं दत्तमाहूय पप्रच्छेति ससंभ्रमम् ॥२००|| देवशालपुरात् कश्चिदायातस्ते निकेतने । सोऽब्रवीद् मे वणिक्पुत्रा ह्य एवाह्नि समागमन् ॥२०१॥ प्रहितं जयसेनेनाङ्गदद्वितयमद्भुतम् । तैरानीतं कृते देव्या मया चास्यै समर्पितम् ॥२०१॥ [ विवेकमञ्जरी
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy