SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ५२० ] सुप्रगल्भेषु सभ्येषु निविष्टेषु यथायथम् । काष्ठिकैः कुट्ट्यमानासु मिलितासु प्रजासु च ॥९५॥ ततः कलावती तत्र प्रतीहारीभिरावृता । अप्सरोभिः समं लक्ष्मीरिव पाथोधनिःसृता ॥९६॥ याप्ययानस्थिता सर्वाङ्गीणाभरणभूषिता । वारस्त्रीचामरमरुद्वीचिभिर्नर्तितालका ॥९७॥ पुरः सखीकरधृतां स्वयंवरणमालिकाम् । पश्यन्ती भ्रमरहितां चेतोवृत्तिमिवात्मनः ॥९८॥ स्तूयमानामितगुणद्वैता वैतालिकीजनैः । आययौ कान्तिविस्फूर्तिर्मूर्तेवाज्ञा मनोभुवः ॥९९॥ सप्तभिः कुलकम् । नवोदितायां शीतांशुलेखायामिव तत्क्षणात् । समकालं दृशस्तस्यां निपेतुरवनीभृताम् ॥१००॥ कलावत्या निदेशेन धारिणी धारिणी । करे प्रश्नचतुष्कस्य पत्रं कृत्वेदमब्रवीत् ॥१०१॥ भूपाः ! प्रश्नचतुष्टयमेतत् क्रमतः कलावतीदेव्याः । को देवः कश्च गुरुः किं तत्त्वं कथयतापि किं सत्त्वम् ? ॥१०२॥ प्रत्येकमुत्तराण्येते स्वस्वप्रज्ञानुमानतः । ददति स्मार्हती किन्तु न मेने च कलावती ॥१०३।। [ विवेकमञ्जरी अथ शङ्खमहीपालः प्राह विस्मापयन् सभाम् । स्वमञ्चस्तम्भपाञ्चालीमूर्ध्नि दत्तकराम्बुजः ||१०४|| यथा कलावतीदेव्याः प्रश्नं तं कुरुषे शुभे ! तथोत्तरं मम पुनः पाञ्चालीयं प्रदास्यति ॥ १०५॥ ततः सा धारिणी शालभञ्जी साप्यार्ययैकया । उच्चैरुच्चेरतुः प्रश्नमुत्तरं च क्रमादिति ॥१०६॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy