________________
५१८]
[विवेकमञ्जरी
ततः कलावतीरूपं निपीय स्वादु सादरम् । शङ्खो विशृङ्खलं धुन्वन् मूर्धानं दत्तमूचिवान् ॥७१॥ तवेयं मित्र ! चित्रस्था चित्तस्थाऽजनि मे पुनः । ...भाग्यं तु मादृशां क्वेदृक् स्याद् येनोत्सङ्गसङ्गिनी ? ॥७२।। दत्तोऽभ्यधाद मुधा खेदं मा धास्त्वं वसुधापते ! । जानामि शकुनै: पत्नी तवैवेयं भविष्यति ॥७३॥ आराधय परं देव ! देवीं वाचामधीश्वरीम् । यथा प्रश्नचतुष्केऽस्या निर्णयः क्रियते त्वया ॥७४॥ श्रुत्वेत्यथाह तं भूपश्चिद्रूप ! वरमभ्यधाः । तोषयिष्याम्यहं देवीं त्वं भवोत्तरसाधकः ॥७५॥ एवमस्त्विति तेनोक्ते नृपतिर्ब्रह्मचर्यवान् । आराधयितुमारेभे शारदां ज्ञानसारदाम् ॥७६।। गुरूपदिष्टसन्मन्त्रध्यानमुद्रावशंवदः । दिनैः कतिपयैरेनं साक्षादूचे सरस्वती ॥७७॥ तुष्टास्मि वत्स ! ते ब्रूहि किं यच्छामि समीहितम् ? । सोऽपि प्रीतः प्रणम्याह प्राञ्जलिः परमेश्वरीम् ॥७८॥ देवि ! तुष्टासि चेद् मह्यं तदाहं तत्स्वयंवरे । कुर्यां कलावतीप्रश्नचतुष्टयविनिर्णयम् ॥७९॥ . देव्याह वत्स ! ते पाणिकुशेशयवतंसिता । शालभञ्ज्यपि साश्चर्यं की प्रश्नविनिर्णयम् ॥८०॥ महाप्रसाद इत्युक्त्वा मूनि चक्रेऽञ्जलिं नृपः । देवी तु कौमुदीवाह्नो मुखेऽह्नाय तिरोदधे ॥८१॥ शङ्खः शङ्खोज्ज्वलप्रीतिर्दत्तमुत्तरसाधकम् । जगाद तव साहाय्यादस्मि सिद्धप्रयोजनः ॥८२।।
15
20