________________
३४२]
[विवेकमञ्जरी
अञ्जनासुन्दरी चैव नर्मदासुन्दरी शिवा । धारिणी चिल्लणादेवी प्रभावती कलावती ॥ रेवती देवकी ज्येष्ठा सुज्येष्ठा पद्मावती। ...
नन्दा भद्रा सुभद्रा च ऋषिदत्ता मृगावती ॥] आसां पदार्थो व्यक्त एव । व्यासार्थस्तु कथानकेभ्योऽवसेयस्तान्येतानि - $$ अस्तीह मिथिला नाम पुरी देवपुरीनिभा ।
तस्यां जनक इत्यासीदसीमसुकृतो नृपः ॥१॥ प्रिया श्रद्धेव धर्मस्य तस्यानन्दैकमन्दिरम् । विदेहा भुवि देहाभिरामा लक्ष्मीरिवाभवत् ।।२।। सरस्वतीव सद्बोधकविते विश्वविश्रुते । साऽसूत समयेऽन्यत्र युगपत् पुत्रदारिके ॥३॥ जातामात्रादतो युग्माज्जहार किल कश्चन । देवस्तत्पूर्ववैरेण दारकं दारुणाशयः ॥४॥ वैताढ्यशिरसि व्योम्नस्तं बालं त्रिदशोऽमुचत् । द्योतयन् दिङ्मुखान्यत्र नक्षत्रमिव सोऽपतत् ॥५॥ पतन्तं च तमद्राक्षीत् तदा चन्द्रगतिः स्वयम् । दक्षिणश्रेणिनगररथनूपुरनायकः ॥६॥ -- किमेतदिति संभ्रान्तः सैष विद्याधरेश्वरः । तन्निपातानुसारेण नन्दनोद्यानमाययौ ॥७॥ ददर्श तत्र तं बालं पतितं पुष्परेणुषु । पुत्रीयन्नाददे चायमपुत्रः खेचरेश्वरः ॥८॥ पुष्पवत्याः स्वकान्तायास्तं समाथ सोऽर्भकम् । देव्यसूत सुतं गूढगर्भेत्याघोषयत् पुरे ॥९॥