SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ५०८] [विवेकमञ्जरी उपसृत्य पुरोभूय जिनदेवोऽभ्यधत्त ताम् । शंस मे व्यन्तराधीश ! जिनभक्तोऽस्ति को भवान् ? ॥१६९।। साऽवादीद् यदि मां वेत्तुमस्ति साधो ! मनोरथः । --- तदान्यदा समागच्छाधुना रङ्गं धुनासि किम् ? ॥१७०॥ परेधुः पृथुकान् धूत्वा मशकानिव गौरियम् । दूरोद्यानगता देवानवन्दत समाहिता ॥१७१॥ इतश्च जिनदेवोऽपि तत्रायातोऽभिवन्द्य ताम् । विकासधर्मा कासि त्वं पप्रच्छेति कृताञ्जलिः ॥१७२।। श्रावकोऽयमिति ज्ञात्वा सा स्वं तस्मै न्यवेदयत् । ततोऽसौ मुदितोऽवादीद् वत्से ! दिष्ट्यासि वीक्षिता ॥१७३॥ भृगुकच्छे गतो वत्से ! वीरदासोऽस्ति मे सुहृत् । तेनैष जिनदेवस्त्वामानेतुं प्रहितोऽस्म्यहम् ॥१७४।। ततस्त्वं मां कृथाः खेदं सर्वं कर्तास्मि सुन्दरम् । परं घृतघटान् भञ्ज्याः शतशो मेऽट्टमध्यगान् ॥१७५॥ सङ्केतमिति कृत्वैतावुभावप्यागसौ पुरे । नर्मदा तु तदाऽभावीद् घटान् दुःखघटामपि ॥१६॥ जिनदेवमथाहूय कृपोपेतो नृपोऽवदत् । हहा ग्रहलिया चक्रे हानिर्महिलया तव ॥१७७|| तदस्मदुपरोधेन परं पारं पयोनिधेः । नीत्वा क्षिपैतां सत्यत्र बहुशोऽनर्थकारिणी ॥१७८॥ नृपादेशात् क्षणादेव जिनदेवः प्रमोदभाक् । नर्मदां निगडय्याशु निजावासान् निनाय सः ॥१७९॥ आकृष्य निगडादेनां स्नपयित्वा च तत्क्षणात् । परिधाप्य दुकूलानि भोजयामास तत्र सः ॥१८०॥ 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy