________________
४९६]
[विवेकमञ्जरी
विमुच्य नगरग्रामपुराणि परितो जनाः। . तत्रैयुनूतनाम्भोजविपिने भ्रमरा इव ॥२५॥ अथासूत सुतां तत्राद्भुतां कल्पलतामिव । सुन्दरी मन्दरक्षोणीधरभूरिव भास्वरम् ॥२६॥.... सहदेवो नृदेवश्रीस्तस्या जन्मोत्सवं व्यधात् । अभ्यधत्त च तामुच्चैर्नर्मदासुन्दरीमिति ॥२७॥ वर्धमानेन्दुलेखेव साऽऽसाद्य सकलाः कलाः । प्रपेदे विश्वविहितस्तवनं यौवनं वयः ॥२८॥ तस्याः पिता च रूपं च स्थाणुरित्यत्र नो भिदाम् । सहदेव-महादेव इत्यत्र तु समीयतुः ॥२९।। रूपप्रसिद्धिमाकर्ण्य तस्या विश्वप्रसृत्वराम् । ऋषिदत्तात्मपुत्रार्थे चिन्तयामास चेतसि ॥३०॥ धिग् मां धिग् मम जन्मेदं स्वजनैरुज्झिताऽस्मि यत् । कियदेवैतदथवा धर्मध्वंसकृतो मम ॥३१॥ आलापयन्त्यपि न मां ये ते कथमिवात्मजाम् । मत्पुत्राय प्रयच्छन्तीत्यन्तःखेदपराऽरुदत् ॥३२॥ रुदती रुद्रदत्तेन सा पृष्टाऽशंसताखिलम् । तद् महेश्वरदत्तोऽपि श्रुत्वा स्वं तातमब्रवीत् ॥३३॥ ततः प्रहिणु मां तत्र स्वजनावर्जनाद् यथा । कन्यामिमां करे कृत्वा स्वमातुः प्रीतिमादधे ॥३४॥ तदर्थे सार्थमाधाय ततोऽसौ प्रहितोऽमुना । नर्मदापुरबाह्योामेत्य सार्थं न्यवेशयत् ॥३५।। ततः शुभे दिने मातामहादीन् स्वजनानयम् । दृष्ट्वा दृष्ट्वा बभूवैते सच्चक्रुस्तं जनस्थितेः ॥३६।।
15