________________
गुणानुमोदनाद्वारे नर्मदासुन्दरीकथा ]
पित्राभिनन्दितस्तत्रान्वितो स ऋषिदत्तया । भवाध्वनि भवन्नुज्झाञ्चक्रे धर्मं जिनेशितुः ॥ १३॥ मिथ्यात्वमृषिदत्तापि तत्संसर्गादगाहत । कटुत्वमेति निम्बस्य सङ्गाच्चूतलतापि यत् ॥१४॥ मत्वेति तत्पितृभ्यां सा वर्जिताऽऽवर्जनीकृता । नीचैर्गतिं वितन्वाना यमुना भानुना यथा ॥१५॥ कालचक्रेण विषयानुषङ्गिफलमङ्गजम् । सा महेश्वरदत्ताख्यमसूत श्रीरिव स्मरम् ॥१६॥ अधीती सर्वशास्त्रेषु कृती सर्वकलासु च । स प्राप मन्मथक्रीडाभवनं योवनं क्रमात् ॥१७॥ वर्धमानपुरे किञ्च ऋषिदत्ताग्रजन्मनः । वल्लभा सहदेवस्य सुन्दरी गर्भमादधे ॥१८॥ अन्यदा नर्मदास्नानदोहस्तमखेदयत् । तं च सा क्षीयमाणाङ्गी पृष्टा पत्ये न्यवेदयत् ॥१९॥ सहदेवस्ततोऽचालीत् तस्या दोहदपूर्त्तये । वणिक्पुत्रैः सहानेकैर्गृहीत्वोरुक्रयाणकम् ॥२०॥ प्रयाणैरप्रमाणैश्च नर्मदामाप संमदात् । तत्तीरभुवि चावासन् महीमानिव सोऽग्रहीत् ॥२१॥ शुभे मुहूर्ते संपूज्य नर्मदां शर्मदायिनीम् । तत्रैष सह सुन्दर्या जलकेलिमसूत्रयत् ॥२२॥ पूरिते दोहदे ऽमुष्यास्तन्नदीसौहृदेन सः । नर्मदापुरमाधाय पुरं तत्रैव तस्थिवान् ॥२३॥ मन्दरोन्नतमातेने तेनेह जिनमन्दिरम् ।
मिथ्यात्वबलमुद्बध्य जयस्तम्भ इवात्मनः ॥२४॥
[ ४९५
5
10
15
20