________________
5
10
15
20
४९२ ]
[ विवेकमञ्जरी
आविमृश्य कृतं तावत् त्वन्मात्रैवैकमग्रतः । द्वितीयं मां कृथास्त्वं तु स्थिरीभव सुधीरसि ॥ १८९ ॥ स्नुषान्वेषणहेतोश्चादिष्टाः सन्ति सहस्रशः । विद्याधरा मया वत्साऽऽगमयस्व तदागमम् ॥१८२॥ अत्रान्तरे विमार्गन्तः सर्वतः पवनाञ्जने । पुरं नुपुरं प्रापुः खेचराः कोऽपि सत्वराः ॥१८३॥ प्रतिसूर्याञ्जनाग्रे तेऽञ्जनाविरहदुःखतः । पवनस्यानले मृत्युप्रतिज्ञामाचचक्षिरे ॥१८४॥ श्रुत्वा तद् मूच्छिता सद्यः पीत्वा विषमिवाञ्जना । अवाप्य चेतनां चेति रुदती विललाप सा ॥१८५॥ “प्रतिव्रताः पतिशुचा प्रविशन्ति हुताशनम् । तासां विना हि भर्त्तारं दुःखाय खलु जीवितम् ॥ १८६॥ नारीसहस्त्रभोक्तॄणां भर्तॄणां श्रीमतां पुनः ।
क्षणिकः प्रेयसीशोकस्तत् कुतोऽग्नौ विभोऽविश: ? ॥१८७|| विपरीतमिदं जज्ञे त्वयि वह्निप्रवेशिनि । पुनर्मयि वियोगेऽपि हा जीवन्त्यामियच्चिरम् ॥१८८॥ महासत्त्वस्य ते चाल्पसत्त्वायाश्च ममान्तरम् । उपलब्धमिदं स्वर्णगुञ्जयोरिव सम्प्रति ॥१८९॥ न मे श्वशुरयोर्दोषो दोषः पित्रोर्न चापि हा । ममैव मन्दभाग्यायाः कर्मदोषोऽयमीदृशः " प्रबोध्य तां समारोप्य विमानं साङ्गजामथ । अन्विष्यन् पवनं प्राप्य वने तत्रैव मातुलः ॥१९१॥ दृष्टः प्रहसितेनायान् साञ्जनोऽयं न्यवेदि च । मुदा प्रह्लाद-पवनञ्जययोर्जयपूर्वकम् ॥१९२॥
1:" 1138011