________________
४७६]
[विवेकमञ्जरी
युवाभ्यामेकदा कृत्वा जलकेलिं मधूत्सवे । विदधे कुङ्कमेनाङ्गरागः केलिगृहान्तरे ॥५१७॥ मरालमिथुनं तत्रागतं, हंसी त्वया ततः । हंसोऽनया समालेपे रभसात् कुङ्कमाम्भसा ॥५१८|| ततो मिथो रथाङ्गीयमाणावङ्गीकृतारती । ताववेद्यौ वियोगात्तॊ मर्तुमब्रुडतां जले ॥५१९।। तत्र तौ धौतदेहत्वादुपलक्ष्य परस्परम् । मिलिताविति वां पूर्वकर्मोदीर्णमनेकधा ॥५२०॥ श्रुत्वेत्थं जातजातिस्मृतिविदितनिजप्राग्भवौ दम्पती तौ, प्राज्ये विन्यस्य राज्ये सुतमजितबलं निर्विलम्बं विरागात् । दीक्षामादाय चित्राङ्गदगुरुपदयोरन्तिके सुष्ठु तप्त्वा, क्षिप्त्वा चाविष्टकर्माष्टकमथ भुवनोत्तंसभूतावभूताम् ॥५२१॥
॥ इति विलासवतीकथा ॥