SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे विलासवतीकथा ] सर्वदुः खक्षयोपायं धर्मकर्मैकमाश्रय । यदकृत्वा मृतोऽप्यङ्गी स्वार्थमङ्गीकरोति न" ॥३६१॥ कुमारोऽभिदधे सत्यं भगवन् ! भवतो वचः । परं प्रियावियोगार्त्तो धर्तुं प्राणान् सहे न हि ॥३६२॥ तदुपायं त्वमाख्याहि ध्रुवं मृत्यूद्यतस्य I लभे प्रियतमां यस्मात् परलोकगतामपि ॥३६३॥ मुनिर्बभाषे यद्येलमस्त्यस्मिन् मलयाचले । तीर्थमेकं तटं तस्मात् पतनं सर्वकामदम् ॥३६४॥ ततोऽसौ मुनिसंदिष्टवर्त्मनाऽगात् त्रिभिर्दिनैः । तत्रारुह्य प्रियावाप्तिकामः पतनमातनोत् ॥३६५॥ दृष्टश्च निपतन् विद्याधरेणैकेन तत्क्षणात् । महाप्रमाद इत्युच्चैर्जल्पता धारितश्च सः ॥३६६॥ श्रीखण्डवनखण्डे च नीत्वा स्वस्येव भाषित् । भो महासत्त्व ! ते कर्म किमिदं पामरोचितम् ? ॥३६७|| किं चात्र कारणं भ्रातः ! कथ्यं चेत् कथयस्व तत् । कुमारोऽभिदधे मित्र ! किमकथ्यं भवादृशाम् ? ॥३६८॥ प्रियवियोगतो मृत्यूद्यतस्य मुनिना मम । न्यवेदि भृगुपातोऽयं परत्रापीष्टमेलकृत् ॥३६९॥ " श्रुत्वेतीषद् विहस्याह कुमारमथ खेचरः । अहो स्नेहविमूढानां न किमप्यस्ति दुष्करम् ॥३७०॥ आधिबीजमसौ स्नेहः स्नेहः सर्वविपन्मुखम् । अविवेकखनिः स्नेहः स्नेहो लोकद्वयीरिपुः ॥ ३७१ ॥ स्नेहमूर्च्छा तदुत्सृज्य पश्य बोधप्रदीपतः । कर्माधीनाङ्गिनां क्वापि गतौ किं सङ्गमोऽथवा ? ॥ ३७२ ॥ [ ४६३ 5 10 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy