SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ४६२] [विवेकमञ्जरी अत्रान्तरे मुनिः कश्चिदकस्मादेत्य सत्वरम् । अभ्यषिञ्चत् कुमारस्य कमण्डलुजलैर्वपुः ॥३४९।। मूर्छन्ते च कुमारः स्वमालोक्य भुवि विस्मितः । अचिन्तयत् कथं मन्दभाग्योऽहं न मृतो हहा ? ॥३५०|| ततोऽस्य मृदुलेनाङ्गं मुनिः पस्पर्श पाणिना । जगादैष तमालोक्य किं कृतं भगवंस्त्वया ? ॥३५१॥ मुनिरूचे मया दृष्टस्त्वमात्मनिधनोद्यतः । दूरादुपागतेनात्र समित्कुशफलार्थिना ॥३५२॥ चिन्तितं च हहा कोऽयं कर्म कापुरुषोचितम् । करोति कोऽत्र वा हेतुः पृष्ट्वेत्येनं निवारये ॥३५३।। चिन्तयित्वेति वेगेनावलं यावदहं किल । तावदात्मा त्वयाऽमोचि पाशे कृत्वा शिरोधराम् ॥३५४॥ ततो मा साहसमिति ब्रुवन् धावन्निहागमम् । यावत् तावदयं कण्ठपाशोऽपि त्रुटितस्तव ॥३५५॥ कमण्डलुजलैः सिक्तो मूछितः पतितो भुवि । लब्धसञः परामृष्टः करैरिति मया कृतम् ॥३५६॥ तदाख्याहि किमेतस्य कारणं मृत्युकर्मणः । इत्युक्तः सोऽब्रवील्लज्जमानोऽलममुना मुने ! ॥३५७।। मुनिर्जगाद जननीतुल्यो व्रतिजनोऽङ्गिनाम् । . किं भणामि तदज्ञातवृत्तान्तस्तद् निवेदय ॥३५८॥ ततस्तस्मै कुमारोऽपि सर्वं वृत्तान्तमात्मनः । श्वेतवीतः समारभ्योद्बन्धनान्तमचीकथत् ॥३५९॥ "अथाह मुनिरीदृक्ष एव दुःखाकरो भवः । तद् विषादनिषादं मा स्पृश मालिन्यकारणम् ॥३६०॥ 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy