SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ४५०] [विवेकमञ्जरी तां विलासवतीं हित्वा नान्यां कन्यामहं भजे । स्वप्नोऽपि पूर्वक्लृप्तेयं स्रगिति स्पष्ट एव मे ॥२०४॥ तापसी सापि सितांशुमुखीमनुकरोति ताम् । दैवतः सैव वा सा यत् ते तापस्याः क्व विभ्रमः ? ॥२०५।। इति चिन्तयतस्तस्य मूर्तं पुण्यमिवोद्ययौ । रविस्तमांसि भिन्दानो विघ्नानिव घनानपि ॥२०६।। ततः कामज्वरातस्तामोषधीमिव तापसीम । वीक्षमाणः कुमारोऽयं बभ्राम प्रतिकाननम् ॥२०७।। माधवीशिलष्टचूतद्रुतलेऽन्येधुरसौ स्थितः । तामेव चिन्तयन् मुग्धामशृणोद् मर्मरध्वनिम् ॥२०८।। ततो विवलितग्रीवः समायान्तीमलोकत । जरतीं तापसीमेकां तपः कृशतमामयम् ॥२०९।। अथोत्थाय विनीतात्मा ननामायमियं पुनः । राजपुत्र ! चिरं जीवेत्याशशास सबाष्पदृक् ॥२१०॥ कुमारोऽचिन्तयदियं कथं मामुपलक्षत्ते ? । अथवा ज्ञानवानेव भवेद् मुनिजनोऽखिलः ॥२११॥ उपविश्य कुमारेण मार्जितावनिमण्डले । तस्मै पुरो निषण्णायेत्यादिशद् वृद्धतापसी ॥२१२।। कुमार ! श्रूयतामस्ति वैताढ्य इति पर्वतः । . तत्र गन्धसमृद्धाख्ये पुरे विद्याधरेश्वरः ॥२१३।। सहस्रबल इत्यासीत् तत्प्रिया तु शुभाभिधा । तयोरेकाहमभवं सुता मदनमञ्जरी ॥२१४|| विलासपुरनाथेन पर्यणायिषि यौवने । अहं पवनगत्याख्यविद्याधरमहीभृता ॥२१५॥ 15 201
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy