SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ४४० ] कुमारस्त्वाह तां त्वं मे माता मा मैवमादिश । द्वयोर्विरुद्धमेतद्धि लोकयोः कुलयोरपि ॥८४|| इत्युक्ते सा सवैलक्ष्यकैतवोचे तवोत्तम ! मया परीक्षितं सत्त्वं साधु साधु विवेक्यसि ॥८५॥ इत्युदीर्य तदा क्षीर्यमाणयेवान्तरा कुधा । विसृष्टस्तां प्रणम्याशु निजं धाम जगाम सः ॥८६॥ §§ इतश्च सायमायाता ताम्बूलस्रग्विलेपनम् । कुमारायाऽऽर्पयत् तं च बभाषेऽनङ्गसुन्दरी ||८७|| स्वामिनी मन्मुखेन त्वां देव ! विज्ञपयत्यदः । यद् माल्यमार्यपुत्रेदं त्वत्कृते गुम्फितं मया ॥८८॥ कुमारस्तद् निशम्यैतत्करादादाय सादरम् । माल्यं मूर्ध्नि दधौ प्रीतः प्रियाज्ञामिव देहिनीम् ॥८९॥ प्रियायामिव मूर्त्तेनानुरागेण निजं वपुः । विलिलेपाङ्गरागेणात्युद्गतेनेष रोमभिः ॥ ९० ॥ प्रियानीतमिवोद्दामं रागपुष्टिकरं मुखे । सनत्कुमारस्ताम्बूलमनुकूलस्मरोऽकरोत् ॥९१॥ अनङ्गसुन्दरीमूचे विश्वभूतिर्जनान्तिकात् । कुमारविनयं पश्य साह किं न्यूनमस्ति वः ॥९२॥ अथ स्मित्वा कुमारोऽपि बभाषे ऽनङ्गसुन्दरि ! यत्कृत्यादेशकृद्देव्या निखिलोऽयं जनो ननु ॥९३॥ इहैतव्यं त्वया शश्वद् विश्वभूतिमयोऽपि यत् । मा शङ्किष्ठास्तवैवायमावासोऽनङ्गसुन्दरि ! ॥९४॥ भवती घटयन्त्यन्यत् कण्ठाभरणमस्ति नः । तदग्रेतनमादत्स्व नेशा वोढुं द्वयं वयम् ॥९५॥ [ विवेकमञ्जरी
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy